________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || बोधो जवति. ततश्च यथा जीवेषु पृथिव्यप्तेजोवायुवनस्पतित्रसेषु विषयनूतेषु विमलकेवल ।' चिंता ज्ञानोपलब्धसकलव्यपर्यायाणां जिनानां ज्ञानमस्ति, न तथा विनंगज्ञानवशाद वैपरीत्येन
ज्ञात यैकदेशानामन्येषां हरिहरादीनां. अत एव तेऽग्निहोत्रविधानतिलादिप्रदाननित्यस्नानसरःखननमारोपणादिनिरारंजबहुलानुष्टानैर्धर्ममुपदिशतिस्म. श्दमुक्तं नवति-ते हि प्रथमं जीवमेव सम्यग्नोपलक्षयंति, ततस्तद्विषयां दयां कथमुपदिशंतीति. करुणापि तत्वतो जिनमत एवास्तीति. प्रतिपत्तव्यं ॥ १३ ॥ अथ ब्रह्माधारत्वं जिनधर्मस्याह
॥ मूलम् ॥-देवा रिसिणोवि परे । जं अविरामं रमंति रमणीहिं ॥ तम्हा बंजयस्सवि। जिणमयमेयं अवठंनो ॥ २४ ॥ व्याख्या-यत्परे जैनेन्यो जिन्ना देवा ऋषयश्चाविरामं निरंतरं रमणीनिः स्त्रीनिः सह रमंते कीमंति, तथा च श्रूयते-गिरीशस्य गौरी सदा सनिहिता, हरेर्लक्ष्मीः, ब्रह्मणः सावित्री, तथाऽत्रेरनसूया, वसिष्टस्यारुंधती, गौतमस्याहव्या चेति. न चैवं स्त्रीपरिग्रहे सत्यजिह्मब्रह्मता तेषामुच्यमाना विचारचतुराणां चेतांसि चमत्कः । रोति. यदुक्तमुत्तराध्ययने-विनूसा इठिसंसग्गो । पणीयं रसनोयणं ॥ नरस्सत्तगवेसिस्स ।
For Private And Personal Use Only