________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- स एव तन्मूलं तस्याध्वरध्वंसं चकार. तथा- ब्राह्मणातिक्रमे दोषे । द्वादश्यामप्यपारणे ॥ र यंनसा केवलेनाद्य । करिष्ये व्रतपारणं ॥ १ ॥ इति ध्यात्वा मुहर्तशेषायां द्वादश्यां नीरमा- !
त्रमुपजुंजानं परमन्नागवतमंबरीषं राजानं हंतुं कालिंद्यां स्नात्वा समागतः प्राग्निमंत्रितो छ
साइषिः कृत्यां निर्मितवा नित्यादि कियफुच्यते? ये चैवं स्वल्पे पि कार्ये परस्मै क्रुध्येयुस्ते कथमुपदिशेयुः? यतः-गुणसुहिन चिय परं । गवे गुणेसु सुपसिझमिणं ॥ न हि बुडूंतो सोएण । अप्पणा तारए अन्नं ॥ १ ॥ जिनाः पुनोरोपसर्गकारिन्योऽपि मनसाप्यकुप्यंतः परेषामुपशमं सम्यगुपदिशंतीत्युपशमपरीक्षा जिनधर्म एव प्राप्यते, नापरत्रेति स्थितं. ॥ १२ ॥ अथ जिनधर्मस्यैव द्वितीयपरीक्षादमत्वमाह--सो धम्मो जन्छ दया । सा उ दया जछ जीवविन्नाणं । जह जीवेसु जिणाणं । नाणं सन्नाण तह नहि ॥ १३ ॥ व्याख्याधर्मः स उच्यते यत्र दया स्यात् , उक्तं च-रोमाली कूर्मपृष्टे चेद् । हिजाली चेद् हिकानने
॥ तमिस्रासु जवेज्ज्योत्स्ना । तदा धर्मों दयां विना ॥१॥ दया च वायात्रेण न नवतीत्याह। तुरेवकारार्थः, दया सैव प्रमाणं यत्र जीवानां प्राणिनां विज्ञानं त्रसस्थावरादिनेदेन विशेषाव
For Private And Personal Use Only