________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पू६
उप. |' गालनं तामनं घनायनिघातः, श्रादिशब्दाधस्पर्शादिपरिग्रहः. ध धर्मविषये पुनः परी
दोपशमादिभिः प्रकारैर्नवंति, तत्रोपशमः सत्यां शक्ती सापराधेऽपि क्रोधनिग्रहः, करुणा स
र्वसत्वेष्वाहिसाबुद्धिः ब्रह्म मैथुनेबानिरोधः, अदंगत्वं निर्मायता सत्यव्यवहृतिरिति यावत् . । आदिशब्दात्तपोध्यानादिपरिग्रहः ॥१२॥ एताश्च परीक्षा जिनधर्म एव प्राप्यते नापरत्रेत्याह
॥ मूलम् ।।- उवसमसारं चरणं । जण जिणो न उ परे मए तेसिं ॥ जं देवरिसी दिहा । सबमाणा थोवकोवि ॥ १५ ।। व्याख्या-उपशमः प्रागुक्तार्थः, स एव सारं तत्वं यत्र तपशमसारं चरणं चारित्रं सर्व वाक्यं सावधारणं जवतीति जिन एव जणति प्रतिपादयति, न तु परे शिवादयः, कथमेतदवसीयत इति चेषुच्यते तबास्त्रबलादेतदेवाहयद्यस्मात्कारणात्तेषां तीर्थांतरीया मते देवाश्च ऋषयश्चेति देवऋषयः, आस्तां भृशापराधे, स्तोककार्ये खरूपेऽप्यपराधे परं शपंत उपलदणत्वाद् नंतश्च दृष्टाः, प्रज्ञाचक्षुषोपलब्धाः, १५. यते च तदागमे-अहं तवोत्पत्तिं जानामीति वामात्रश्रवणालातरोषो रुपस्तीक्ष्णया स्वकनिष्टनखशिखया प्रजापतेः पंचमं शिरश्चिबेद. अयं यज्ञभागं न बनतामिति दक्षेणेत्युक्ते
For Private And Personal Use Only