________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप-
૫
॥ मूलम् ॥-नामेण चिय धम्मं । गहिऊण जमा लहंति दोगच्चं ॥ ता कणयंव प- ! रीका-पुव्वं गिर्हति तं धीरा ॥ १० ॥ व्याख्या-जमा मंदमतयो सूत्रांतरीयकल्पितेन ना म्नैव नाममात्रेण धर्मोऽयमित्याकर्ण्य तं धर्म गृहीत्वा दोर्गत्यं नारकादिभावमुपलक्षणाद छ यशोऽपि बनते, यत एवं ततो धिया राजंत इति धीरा मतिमंतः कनकमिव परीक्षापूर्व तं धर्म गृहंति, तथा च न ते दोर्गत्यं लनंते, किंतु प्रत्युत समतिलाजो जवंति. अयमर्थःयथा धूर्तेन्यः कनकमिति नाम श्रुत्वा पित्तलां कनकधिया गृह्णतो जमा दौर्गत्यं दारिद्य - यशश्च लनंते, धीमंतस्तु तदेव कनकं परीक्षामादाय काले संपन्नाखिलानिलाषाः सुखिनो जवंति, तथा धर्मविषयापि नावना कार्या, सा च कृतैव परीक्षा कनकस्य धर्मस्य च प्रायो जनानां पुरवबोधेति नामग्राहमाह
॥ मूलम् ॥-कणए हुंति परिस्का । कसअणतावतामणाहं ॥ धम्मे उवसमकरुणा-बंजयदलत्तणाईहिं ॥ ११ ॥ व्याख्या-श्ह कनके सुवर्णे शुद्धाशुद्धत्वपरिझानाय परीक्षाः कषादिनिः प्रकारैर्नवंति, तत्र कषः कषापले घर्षणं, बेदनं वैधीकरणं, तापोऽग्निना ।।
-
-
For Private And Personal Use Only