________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४ ।।
उप यथा सोपानबलेन संजातः समुत्तुंगसौधशिखराध्यारोहः सोपानत्यागेऽपि सोपानहेतुक इति ।
व्यपदिश्यते. तथा धर्मध्यानालंबनेनासादितशुक्लध्यानाहिला नावी मोदस्तद् व्युपरमेऽपि तहेतुक एवेति कथं न धर्मस्यापि मोक्षजनकत्वमाह ? पूर्व जिनधर्मप्रशंसां प्रतिज्ञाय किमेवं सामान्येन धर्म एव स्तूयते ? अत्रोच्यते-नैवं, विशेषणबखेन जिनधर्मस्यैव प्रतीयमानत्वात्. शेषधर्मेषु स्थावरादिनदैर्जीवापरिझानेन तमितत्वायोगात्. एवं सर्वलब्धिहेतुत्वमपि ती. र्थंकरलब्धेः सम्यक्त्व निबंधनाद् द्वितीयगाथायामप्यर्थकाममोक्षजनकत्वं धर्मस्य न्यस्यता जिनधर्म एव सादादल्यधायि धर्मातराणां मोदंप्रत्यजनकत्वात्. ननु कोऽयं कदाग्रहो यधर्मनाम्नि समानेऽपि जिनधर्मस्यैव प्राधान्यमुपुष्यते ? अत्रोच्यते-नात्र कश्चित्कदाग्रहः, किंतु परीदादमाणां गुणवत्स्वेवादरो युक्तो न निर्गुणेषु, गुणाश्च वक्ष्यमाणयुक्त्या जिनधर्म एक सामस्त्येनावतिष्टते. अतो निर्गुणधर्मपक्षविरूपेण तमेव श्लाघामहे वयं, न हि मध्यस्थोऽपि धूर्तेः कल्पितहेमनामां पित्तलामपि जात्यहेमबुद्ध्या गृह्णीयात्. गृह्णन् वाऽपायपात्रं स्यादित्येतदेवाह
For Private And Personal Use Only