________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप | तोऽवसीयते, तस्याप्युपचयेऽव्य निचारी हेतु धर्म एवेति स्थितं ॥ ४ ॥ ननु जवतासर्थकाधर्माविति परं पुण्यपापये मोक्ष इति वचनात्कथं मोदस्य तन्मूलत्वमिति परप्रश्नावकाशमा क्योपपतिपूर्वं तदाह
५३
॥ मूलम् ॥ - धम्मझाएं आलं- बिऊण जं सुक्कमोर खवगो ॥ ता ते निम्मि किर | मुरको धम्मं ॥ ए ॥ व्याख्या - एद्यस्मात्कारणात् कृपयति पूर्ववद्धं कर्मेति रूपकः साधुर्धर्मध्यानमेवावलंव्य शुक्लध्यानमवतरति, नन्वेतावता मोहस्य किमायातमित्याह -- ततस्तेन शुक्लध्यानेन निर्मितो निष्पादितो मोक्षञ्चतुर्थः पुरुषार्थोऽपि प्राहुर्नवनं धर्ममेवानुवर्तते इदमत्र हृदयं - मोक्षस्तावनुक्लध्यानं विना न जवतीति प्रसिद्धं सैद्धांतिकानां, सिद्धिगइ सुक्कझाणे ति ' वचनात् तस्य न कांत्यादीनि चत्वार्यालंबनानि यस्थानांगे - सुक्कस्स णं ऊाणस्स चत्तारि श्रालंबणा पन्नत्ता, तं जहा खंती १ मुत्ती २, म वे ३, वे ४ कांत्यादयश्चैते धर्मस्यैव स्वरूपभूताः यदागमः - खंती अव मद्दव । मुती तवसंयमे य बोधव्वे ॥ सच्चं सो अकिंचणं च । बंजं च होइ जधम्मो ॥ १ ॥ ततश्च
For Private And Personal Use Only