________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप | दाहुः-नल महुमहस्स वबे । मज्के कमलाण नेव खीरोए । ववसायसायरेस्सु । पुरिसा- । पिताण लबी फु यस ॥ १ ॥ परं केषांचिट्यवसायं विनापि नवंती, अपरेषां च व्यवसायेना
पिन नवंती लक्ष्मीः खस्य कमप्यन्वयव्यतिरेकानुविधायिनमदृष्टमपरमेव हेतुमपेक्षते, स च धर्म एवेति तात्पर्य. यतः-उजवंती विना यत्न-मभवंती च यलतः ॥ लक्ष्मीरेव समाख्याति । विशेष पुण्यपापयोः ॥ १॥ एवं धर्ममूलत्वमर्थस्योपदर्य कामस्यापि तदाह--
। मूल म् ।।-एगस्स कामियसुहं । बहुसमाणेति जोगसंयोगे । इयरस्स न तारिसयं । || को श्ह हेड विणा धम्मो ॥ ॥ व्याख्या-श्हैकस्य कस्यविनः कासिकं वैषयिकं सुखं बहु प्रभूतं दृश्यते, स्तरस्य पुनर्नतादृशमपमेवेत्यर्थः. ननु जोगसाम या वृतिहासाच्या तस्या- ! पि वृझिहासौ चविष्यत इत्याह-समाने नोगसंयोगे सदृश्यामपि धनवसनासनग्यननवन- ।। वनितावाद्यगेयगंधव्या दकायां यत एवं तत श्द कामिकसुखस्थ बहुत्वे परवे वान्वयव्य-: तिरेकान्यां धर्म विना कोऽन्यो हेतुः? न कोऽपीति. अयं जावः यदि जोगांगान्येव केवलं कामिकसुखंप्रति हेतवः स्युस्तदा तेषु तुट्येषु तदपि तुख्यमेवोपलन्येत, न चोपलभ्यते त
For Private And Personal Use Only