________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- निरित्याहचिंता
॥ मूलम् ।।- नुसुवि पुरिसबेसु । धम्म चिय उवश्संति धुरि विवः । ॥ जं अधका", ममोका । धम्मेण जणे जणिति ॥ ६ ॥ व्याख्या-विबुधा विद्वांसतुवपि पुरुषार्थेषु
गणनायां धुर्यादौ धर्ममेवोपदिशंति, धर्मोऽर्थः कामो मोक्षश्चेति. कोऽत्र हेतुरिति चेपुच्यते यद्यस्मात्कारणाषा अर्थकाममोक्षास्त्रयः पुरुषाथ जने लोके एव शब्दस्य गम्यमानत्वाडमेणैव जन्यंते उत्पाद्यते, यो हि यमुत्पादयति जवति स गणनायां तस्माऽपरिवर्ती दधिनवनीतादिगणनायां उग्धवत् . अथ प्रथमं धर्मस्यार्थप्रति जनकत्वे उपपत्तिमाह
॥ मूलम् ॥-अलसत्तणेवि कस्स । हो सिरी उऊमेवि नन्नस्स ॥ अदिठसाहणं तो । धम्मो चिय जय तजेगो ॥ ७॥ व्याख्या-कश्चित्पुंसो.लसत्वे पिव्यवसायमकुर्वतोऽपि श्रीलक्ष्मीनवति, अन्यस्य पुनरुद्यमेऽपि व्यवसायं कुर्वतोऽपि न जवति, प्रतिप्राणिप्रसि
समेतत् . एतावता धर्मस्य किमायातमित्याह-ततस्तस्मात्कारणात्तत्र श्रियो जवनेऽदृष्टसा| धनमदृष्टहेतुरेकोऽसहायो धर्म एव जयतीति, व्यवसायमूला लक्ष्मीरिति तावऊनश्रुतिः. य
For Private And Personal Use Only