________________
Shri Mahavir Jain Aradhana Kendra
定
चिंता
२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वान इंद्रा इति घोषणात्. यदाचारांगसूत्रं - जे य श्रईया य परिपुन्ना जे य ग्राममिस्सा परिहंता जगवंतो सव्वे ते एवमाइस्कंति, एवं जासंति, एवं पन्नवंति, एवं परुवंति, सव्वे पाणा सव्वे नूया सव्वे जीवा सव्वे सत्ता न इंतव्वेति प्राणा द्वित्रिचतुः प्रोकाः । नूताश्च तरवः स्मृताः ॥ जोवाः पंचेद्रियाः प्रोक्ताः । शेषाः सत्वा उदीरिताः ॥ १ ॥ हितोऽपि कश्विद्दरि श्व न किंचिद्दातुं कमः स्यादित्या. सर्वासां लब्धिरुद्धीनां हेतुः कारणं, धर्मजन्यत्वात्तासां इह लब्धय यामषैषध्याद्याः, रुद्रयस्तु करितुरगाद्या अनेक विधाः. दानोऽपि कश्चित्तथाविधेयवन्न परस्यारिष्टनंजनः स्वादित्याह उपसर्गवर्ग प्राणिनां स्वपरकृपावं प्रणाम मित्रवन्निरुपद्रवस्थानदानतो हरतीत्युपसर्गवर्गणः एवंविधोऽपि कश्चित्स्वयं सौशील्यादिगुणहीनः स्यादित्याह-गुणाः शीलसत्यसत्वाद्यस्त एवं परमरमणीयत्वान्मणयस्तेषामाधारत्वात्नकर इव रत्नाकरः, अनेन सर्वजगज्जंतुजातजीवातुः सर्वसमृद्धिहेतुः सर्वोपसर्गवर्गहरणः स्वयं च सर्वगुणाधारोऽयं धर्मः सार्वजौम इव शेषपुरुषार्थेषु विनाजते, तेषां सामम्त्येनैतत्रणायोगात् ॥ ५ ॥ न चैतन्ययैवीच्यते, किंतु समयैरपि विद्व
For Private And Personal Use Only