________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
उप- || लोकलोचनचंडिका ॥ २७ ॥ अकृताकारितं शिक्षा-मात्रमस्य हि कल्पते ॥ ददानः स्वर्णरचिंता
नायं । वृथा ताम्यत्यसौ जनः ॥ २० ॥ एवं चिंतयतस्तस्य । मंदिरे प्रजुराययौ ॥ न हि जा. ग्यवतां कार्य-सिसौ कालो विलंबते ॥ २५ ॥ श्रेयांसस्तातमायातं । जातरोमांचकंचुकः ॥ ननाम तत्पदांजोज-इंदे खंजूंगयन् शिरः ।। ३० ॥ वीचिरिव स हर्षाब्धे-रश्रुधाराः क. रन् जिनं ॥ केनापि ढौकितैरीकु-रसकुंजैरुपास्थितः ॥ ३१ ॥ दानवग्रहणस्यापि । विधि
यस्त्वया खबु ॥ इतीव प्रतिबोध्य स्वं । पाणिं प्रासारयत्प्रनुः ॥ ३५ ॥ श्रारादेकुरसीधारा । कुंजांनोदमुखादथ ।। प्रनोः पपात पूरेण । प्रसृते पाणिपत्वले ॥ ३३ ॥ श्रेयांसपुण्यप्रासादचूलेव क्रमवर्धिनी ॥ नीरंध्रजगवत्पाणि-पीवस्था तलिखा खतौ ॥ ३४॥ मागधा व कुर्वाणाः । स्तवं दानस्य वास्तवं ॥ पुष्पौघं ववृषुर्देवा । यानंतो दुंकुनीन् दिवि ॥ ३५ ॥ कृत्वा गंधांबुवृष्टिं च । चेलोत्क्षेपं च तेऽमुचन् ॥ अर्धत्रयोदशवर्ण-कोटीरकुटिलाशयाः ॥ ३६ ॥ वत्स वे
त्सि कथं पात्र-दानमित्युदितस्तदा ॥ पित्रा पौरैश्च स प्रोचे। प्राग्नवोदंतमात्मनः ॥ ३७ ।। || शय्यासिपिकपात्रायं । यथा कम्प्यं महात्मनां ॥ तथा गुरुरिवादिक्ष-दसौ दक्षजनाग्रतः
For Private And Personal Use Only