________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप-1॥ किरणैर्दिद्युतं स्वप्ने । दिवाकरमलोकयं ॥ १६ ॥ स्वप्नेऽपश्यं द्विषत्कोटि-संकटे पतितं ज-।।
टं। श्रेयांसस्य बलाब्ध-जयं श्रेष्टीत्यवोचत ॥ २७ ॥ सर्व स्वप्नफलं भावि ।श्रेयांसस्येति
वादिनः ॥ परमार्थमविद्वांसो-ऽप्यमी जग्मुः स्वमंदिरं ॥ १७ ॥ लगवानपि जैहाय । व्यहर१६३ प्रहरहये । प्रत्योकः प्रतिपायो । मरंदायेव षट्पदः ॥ १५ ॥ गजं कोऽप्यंगजां चान्यो ।
देमकोटि हयं परः ॥ श्ष्टमिष्टतरायास्मै । सर्व लोका अढोकयन् ।। २० ॥ अनाददाने तहांत-मिवांतर्निश्चयात्प्रनौ ॥ संजूय तुमुलं तेनुः । पौराः सायं खगा इव ॥ ११ ॥ स्कंधसंधिलसत्केश-कलापविपिनं जिनं । निजतन्वा वितन्वानं । चलत्स्वर्णाचलनमं ॥ २२ ॥ श्रेयांसः श्रेयसां राशि-रासन्नाध्वविहारिणं ॥ गवाक्षस्थस्तमालोक्य । सस्मार प्राच्यजन्मजः॥२३॥ युग्मं ॥ विदेदेषु बनूवासौ । वज्रसेननांजिगजः ॥ वजनाजानिधश्चक्री। तस्यैवाहं तु सारथिः॥२४॥ पितुरीहशमुषस्य । समुषस्येव सन्निधौ । सोऽयं मेघ श्वादत्त । चारित्रं वारिवत्तदा ॥ २५ ॥ वज्रसेनजिनेशेन । तदादिष्टमिति स्वयं ॥ जरते वजनानोऽयं । नविष्यत्या. | दिमो जिनः ॥ २६ ॥ एष तत्तुल्यवेषस्त-निरस्तवृजिनो जिनः ॥ जाग्ययोगान्मयालोकि ।।
For Private And Personal Use Only