SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप चिंता २०१ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमये ददौ ॥ वैताढ्यस्योत्तरां षष्टि- पुरां विनमयेऽपि च ॥ ५ ॥ श्रनुज्ञाप्य स्वपितरौ । समं !! परिजनेन तौ ॥ वैताढ्यं निन्यतुलकं । लोजयित्वाशु जारतं ॥ ६ ॥ श्रवाप्य वासं वैतादये | विद्यानिः कामचारिणः । भूमिष्टा श्रपि ते लोका । नाकिलीलायितं दधुः ॥ 9 ॥ विद्याब बला एते । माकार्षुर्विक्रियामिति ॥ धरणेंद्रो व्यधात्तेषां । मर्यादां शाश्वतीमिमां । ॥ जिनं वा जिनचैत्यं वा । संघं वा योऽवमंस्यते ॥ रंस्यते वा बलात्कारा-दनिछंत्या पर स्त्रिया || || हनिष्यति नरं यो वा । सात्मस्त्रीकं कदाचन ॥ त्यदयतेऽखिल विद्यानिः । स स्त्रीनिरिव 5. गः ॥ १० ॥ युग्मं ॥ प्रतिमासृषनेशस्य । संस्थाप्य प्रतिपत्तनं ॥ साम्राज्यं नमिविनमी । तावपालयतां चिरं ॥ ११ ॥ विहरन्नय नाथोऽपि । तपः पाथोधिपारगः ॥ क्रमाजजपुरं द्वीपha प्रापदपापी ॥ १२ ॥ तत्र बाहुबलिजुवः । सोमप्रजनरेशितुः ॥ निजवंशसरोहंसः । - यांसो नाम नंदनः ॥ १३ ॥ समाधिशयितः खमे । मंदरं मंदरोचिषं ॥ सिक्त्वा पीयूषकुंजेन | सद्यो व्यद्योतयन्निशि ॥ १४ ॥ युग्मं ॥ स प्रजाते सजामेत्य । स्वप्नमेतं प्रजल्पति ॥ याव - तावन्नृपः सोम- प्रनः चिप्रमभाषत ॥ १५ ॥ प्राग्भूमौ पतितैः पश्चात्रेयांसेन नियोजितैः For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy