________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- ॥ ३० ॥ स्वप्नत्रयार्थसंदेह-दहनो गहनोऽपि सः ॥ राजादीनां ययौ नाथ-पारणाया स्वयं द-। चिंता यं ॥ ३५ ॥ माजूदाशातना लोक-पादघनयानयोः ॥ इति प्रजुपदोः स्थाने । रत्नपी बब
ध सः ॥ ४० ॥ अन्यैरपि जगभर्तुः । पारणाकारिनिर्जनैः ॥ श्रेयांसवत्प्रनुपदोः । पादपीठं १०५
व्यधीयत ॥ ४२ ॥ परमर्थमजानानैः । काखेन कियताप्यथ ॥ तदादिपीठमादित्य-पीठाख्यं स्थापितं जनैः ॥४२॥ एवं वर्षोपवासांते । जातप्रथमपारणः॥जिनेशो बहुलीदेशं । विहरन्नन्यदा ययौ ॥४३॥ प्राप्य बाहुबले राज-धानी तक्षशिलामसौ ॥ सायं प्रतिमया तस्थौ । वने स्वपदपावने ॥ ४४ ॥ चिरादालोक्य लोकेशं । पहिणोऽपि विचक्षणाः ॥ तस्य स्तुतिपराः सांध्य -कूजितव्याजतः स्थिताः ॥ ४५ ॥ विज्ञप्तो वनपालेना-वनीपालस्तदागमं ॥ दध्यौ नस्याम्यहं तातं । प्रातरेवोत्सवैनवैः ॥ ४६ ॥ चिरायातं जगन्नाथं । तातं सामान्यसाधुवत् ॥ एवमेव कथं ग्राम्य । श्व नूमान्नमाम्यहं ॥ ४५ ॥ वामात्रसिझसर्वार्थः । शोला निर्माय गागरी ॥ कथंचिदतिचक्राम । यामिनी युगवन्नृपः ॥ ४० ॥ थारूढो वारणं वार-वनितोऽधृतचामरः ॥ धृतवत्रो नदघायः । पठन्मंगलपाठकः ॥ ४५ ॥ समं समस्त सामते-घूपो यावद्ययो व
For Private And Personal Use Only