________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
उप- || ष्टिता ॥ बुजुक्षा जंक्ष्यते सा किं । देशेनैकेन तेऽमुना ॥ २७ ॥ पुरापि सौदरैश्वर्य-प्रासेऽनूचिता
त्तव दुर्यशः ॥ वैमात्रेयममित्रीयं-स्तत्र दत्सेऽधुना ध्वजं ॥ २७ ॥ विधाय कलहोक-मेकामिपजिघृदया ॥ पूरयति सगोत्रं ये। गुनास्ते न तु सङनाः ॥ २५ ॥ यादृशस्तादृशो वापि । नाता नोबेदमहति ॥ अपि वक्र निजं वक्त्रं । किं नियेत सचेतनाः ॥ ३० ॥ वीरावतंस राज्यार्थ । गोत्रवैरं वितन्वतः ॥ तातस्यापि न लजा ते । जाता धिग्लोनविप्लवं ॥ ३१॥ अ-|| थ हीनारनम्रास्य । श्वानापत नूपतिः ॥ अविज्ञैरपि वि.र-प्यूचे देवाः किमीदृशं ॥३॥ राज्यलोजो न मे चात्रा । सह विग्रहकारणं ॥ कित्वस्य चक्ररत्नस्या-प्रवेशः शस्खमंदिरे ॥३३॥ चिरं जीवतु मे जाता। चिरं पासयतु विति ॥ वदत त्रिदशा सोऽहं । चक्रे वके करोमि किं ॥ ३४ ॥ सकृद्ययेष नकाग्र-नतिमात्रं करोति मे ॥ तद्याम्येष निवृत्येति । वक्त बाहुबलेरपि॥ ॥ ३५ ॥ देवाः प्रोचुः कदाप्येषो-स्मक्तमवमन्यते ॥ तथापि मास्त्रोंडव्यं । किंतु दृग्वाग्लुजादिभिः ॥ ३६ ॥ मित्युक्तवति मापे । सैन्यांतरमुपेत्य ते ॥ दस्वाशिषमनापंत । सौन॥ देयं दिवौकसः ॥ ३७ ॥ शृणु वीर कुतोऽधीतः। सोऽयं दुर्विनयस्त्वया ॥ यदग्रज पितृप्रायं । न- ।।
For Private And Personal Use Only