________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
उप-॥ अथ नैति तदा दम-नीतिरप्युपयुज्यते ॥ व्याधावोषधसाध्ये हि । विधत्ते शस्त्रकर्म का
॥ए ॥ इत्यमात्यस्य वचसा । सुवेगं वेगवत्तरं ॥ तं नूपुरुहतः स्वं । विससर्जानुजंप्रति ॥ ॥ ए६ ॥ अज्रबायेव वेगेन । बारितोऽशकुनैरपि ॥ प्रतस्थे संघमानोऽसौ । शैलश्रोतखिनीव. नीः ॥ ए ॥ कल्पकल्पवृक्षालि-शालि नंदनकाननं ॥ पदे पदे सुधासार-वारिपूरितपल्वलं ॥ ए॥ मखनुग्मिथुनस्पर्धि-नरनारीगणाकुलं ॥ विमानमानजिन्नैक- गृहग्राममनोहरं॥ ॥ गए । बायातरुतसे सुप्तै-रगुप्तस्वर्णभूषणेः ॥ निश्चीयमानसौराज्यं । पथि पांचवधूजनैः ॥ ॥ १००० ॥ प्रतिग्रामं च दीनार्थ । स्थलीकृतकणोत्करं। प्रतिघुमं गीयमान-श्रीनानेयगुणं शुकैः ॥ १ ॥बाहुबट्याश्या खंजी-जवत्केसरिचित्रकं ॥ भरतेशितुराझाया-मनजिज्ञजनवजं ॥२॥ आसाद्य बहलीदेशं । क्रमादेष विशेषवित् ॥ स्वर्ग गतमिवात्मानं । मेने मानवलोकतः ॥३॥ षन्निः कुलकं ॥ योध्यमानछिपा कार्य-माणश्रमतुरंगमां ॥ शिक्ष्यमाणधनुर्वेद-क्षत्रियांगरुहां
बहिः॥४॥ सोऽथ तक्षशिलां प्राप्य । नगरी नागरीं श्रियं ॥ पश्यन्नूर्ध्वमुखः कैश्चि-ग्रा. || म्य इत्यूहितो जनैः ॥ ५॥ श्रीबाहुबलिमन्येति । गृहीतविविधोपदः ॥ जरतस्य प्रधानोऽय ।
For Private And Personal Use Only