________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप-|| यसी तु विपना ॥ तद्राज्यं त्यज्यतां बह्व-पार्य श्वानव्यवायवत् ॥ ४ ॥ यदजुज्यत स. चिंता
र्वार्थ-विमाने निस्तुषं सुखं ॥ वत्सा विस्मृतिशीलास्त-संप्रति स्मर्यते न किं ॥ ५॥या चांधुसिंधुपायोधि-पानेनापि न निष्टिता ॥ किं सा शाम्यति दर्जाग्र-जाग्रजलकणेस्तृषा ॥ ॥ ६ ॥ एवं देवजवान्यस्त-नोगानोगान्न निष्टिता ॥ श्राकांक्षा नेष्यते जोगे-निवैस्तानवं न वः ॥ 6 ॥ श्वं प्रबोध्य निःशेषान् । दीक्षयामास तान् प्रनुः ॥ तत् श्रुत्वा जरतस्ते. षां । मंकु राज्यानि जनसे ॥ ७ ॥ तथाप्यायुधशालाया-श्चक्ररत्ने बहिश्चरे ॥ चरेन्यो ज्ञातवृत्तांतः । सचिवः प्रोचिवान्नृपं ॥ ७॥ ॥ नानुजस्ते जगन्मान्या-माझामद्यापि मन्यते ॥बइलीममले बाहुबली बाहुबलोर्जितः ॥ ए ॥ अजिते तत्र पुर्जेये । किं जितंजवता प्रनो ॥ अकृते प्रथिनेदे हि । किं भिन्नं मोहकर्मणः ॥ १ ॥ एकोऽपि सह्यसह्योजा । दारुणे रणसागरे ॥ असते जूजुजां कोटी-स्तिमीनिव तिर्मिगलः ॥ ए ॥ यावत्तव न वश्यः स्या-दसौ स्फुरदसौहृदः॥ तावदायात्यदश्चक्र-मायुधावसथं कथं ॥ ए३ ॥ तत्पूर्व तन्मुखलाया। इतं || प्रेक्ष्य निरीक्ष्यतां ॥ तेनामंत्रितोऽन्येति । स चेत्त्वां तजितं जितं ॥ ए४ ॥
।
For Private And Personal Use Only