________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप-|| योष । मृत्योः सरंदतिक्षिति ॥ ४ ॥ रणजि वाखिलान् व्याधी-निगृह्णात्यथवा जरां ॥ नो Sad चेत्तत्कर्तुमीष्टेऽसौ । तर्हि किं तस्य सेवया ॥ ३५ ॥ गुरुर्दीक्षोपदेशस्य । तातो न जरतः पुनः॥
॥ यदसौ याचते युधे । तत्र किं कृपणा वयं ॥ ६ ॥ १५६
एत्वसौ वयमप्येते । पितुस्तस्यैव सूनवः॥ सौरीया हिसमोद्योताः। सहस्रमपि नामवः ॥ ७ ॥ परं तातमनापृच्छय । नैते जरतवघ्यं ॥ खैरिणो वैरिणेवाग्र-जेन योधुं यतामहे ॥ ७॥ इत्युक्त्वाष्टापदगिरि । गत्वा नत्वा जिनेश्वरं ॥ जरतस्य पराजूर्ति । जगुस्ते साश्रुलोचनाः ॥ ए ॥ तरूनिवातपलांता-बुदः ससिलेः प्रनुः ॥ असिक्त बंधुदुर्वाक्य-दग्धांस्तान् बचनैरिति ॥ ॥ वत्सा विछायता केयं । नवतां विनवेठया ॥ न श्रीनिःश्रीकृतानेक -लोकेयं क्वापि तिष्ठति ॥१॥ सगोत्रा थपि युध्यते । यत्कृते फेरवा इव ॥ अधर्मजीवंतद्राज्यं । कुणपं कोऽजिलष्यति ॥ २ ॥ राज्ञः सद्गुणचित्रमंबुकलशैः सिक्तस्य निर्णश्यति।ब| खब्धवतो लगति न गुरोर्मेघस्य वाग्विप्रुषः ॥ घासीदति न नित्यचामरमधूताः शुजा बु ॥ ध्धयः । स्यान्निस्त्रिंशकरस्य राज्यसमये चित्तेऽपि निस्त्रिंशता ॥ ३ ॥ स्वल्पमेव सुखं यत्र।चू
For Private And Personal Use Only