________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
१२५
उप- || ददर्श सुंदरीं क्ष्यामां । ग्रीष्मर्तौ मालतीमिव ॥ ६३ ॥ पृष्टास्तत्कामताहेतुं । सादेषं मंत्रिणो जगुः ॥ देव दिग्विजयाय त्वं । प्रस्थितोऽसि पुरा यदा ॥ ६४ ॥ षष्टिं वर्षसहस्राणि । तदायेषा विनिर्ममे ॥ श्रचामाम्लानि तेनासौ । ग्लानिमाप व्रतार्थिनी ॥ ६५ ॥ तव पुत्रेषु पौत्रेषु । ब्राम्याच विधृते व्रते ॥ यूथच्युता मृगीवेयं । देव दोडूयते सदा ॥ ६६ ॥ ततो राज्ञान्यनुज्ञाता । जातानुशयचेतसा ॥ साग्रहा साग्रहित्तात - पादांते मुदिता व्रतं ॥ ६७ ॥ देवविद्याधरक्षापै - स्तीर्थाजो निरथार्षनेः ॥ चक्रे द्वादशवर्षाणो ऽनिषेकश्चक्रवर्तिनः ॥ ६८ ॥ आगतानागतक्ष्माप-चिंतां कुर्वन्नसौ तदा ॥ अबुध्यत स्वबंधूना - मनुजानामनागमः ||६|| मनागमनसि कालुष्यं । दधानस्तत्प्रमादतः ॥ तानष्टानवतिं दूत - मुखेनैवं जगाद सः ॥१०॥ जजध्वं जरतं सार्व- नौमं राज्येऽस्ति चेन्मनः ॥ नो चेद्भयातुरा दुर्ग - मित्र गृह्णीत संयमं ॥ ॥ ७१ ॥ सेविष्यध्वे न जरतं । व्रतं वा यदि बालिशः ॥ धृत्वा पाणौ कृपाणं तद् । ढौकध्वं यो. घुमुद्यताः ॥ ७२ ॥ जारतीं भारतीं छूता - दिति श्रुत्वान्यधायि तैः ॥ तस्यास्माकं च तातेन । भूत दत्ता विजज्य भूः ॥ ७३ ॥ वयं तयैव संतुष्टा । जरतं किं नजामहे ॥ नजामहे वा
For Private And Personal Use Only