SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप १२४ नव ॥ स्वीकृत्य विदधे चक्री । तेषामष्टा ढिकामदं ॥ ५१ ॥ चलितोऽथ चलप्रोथ - सहर्ष हयचिंता देषितैः ॥ चित्कारै रथचक्राणां । गजेंद्राणां च गर्जितैः ॥ ५३ ॥ नादेमंगलतूर्याणां । लोकानां तुमुलैरपि ॥ विश्वं शब्दमयं तन्वं श्चक्री निजपुरीं गतः ॥ ५४ ॥ प्रतिप्रयाणमासस्ति । जजंतीमपि तां नृपः ॥ डूराद्दूरतरं यांती - मित्रौत्सुक्यादमन्यत ॥ ५५ ॥ नृत्यध्ध्वजनुजा प्रीतिविका शिविशिखामुखा ॥ दृष्टमात्रास्य मातेव । सा पुरापूरयन्मुदं ॥ ५६ ॥ विहितारात्रिको मंचा-प्रस्थैर्वारिवधूजनैः ॥ प्रतीष्टमंगलोऽगार-द्वारस्थकुलयोषिता ॥ ५७ ॥ वंद्यमानपदः प्रीति - गौरैः पौरैः पदे पदे ॥ कुशलप्रश्नतस्तेषु । किरन्नित्र सुधारसं ॥ ५० ॥ जंक्त्वा द्वात्रिंशतंत्र - सहस्रानेकमेव तत् ॥ धारयन्नात्मनो मूर्ध्नि । विनीतां विशतिस्म सः ॥ ५ ॥ भिविशेषकं ॥ तत्प्रवेशे डुमा श्रासन् । श्रध्वजा श्रपि सध्वजाः ॥ प्रत्योकः स्वस्तिकैर्बद्धा । श्रपि मुक्ता विराजिरे ॥ ६० ॥ प्राप्तः स्वजवनं वेत्रि - दत्तहस्तावलंबनः ॥ द्विपादुत्तीर्थ सदसि । प्राङ्मुखो निषसाद सः ॥ ६१ ॥ बंधूनिव विवाहांते । विसृज्यामरखेचरान् ॥ सेनान्यादीन् यथास्थानं । प्रजिघाय नृनायकः ॥ ६२ ॥ कुर्वाणः परिवारस्य । चिंतां चकी चिरागतः ॥ For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy