SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप | अढौकयञ्चिरन्नानि । रत्नान्यस्मै नमन्नमिः ॥ मर्यादा रूपशिष्टपस्य । स्त्रीरत्नं विनमिः पुनः ॥ : चिंता ॥४॥अथानिमानिनौ चक्रि-सेवायास्तावकामुकौ ॥ तनयन्यस्तसाम्राज्यौ।प्रवज्यानजतां जि- । नं ॥४२॥ श्रथ त्रिपथगातीरे । सैन्यं न्यस्य नरेश्वरः ॥ असाधयत्सुषेणेन । तस्याः पौरस्त्यनि- ।। १२३ कुटं ॥ ४३ ॥ गंगामष्टमजक्तेन। प्रत्यक्षीकृत्य कृत्य वित्॥आस्तामुपायनं तस्या-श्वेतोऽपि व्यधितात्मसात् ।। ४४ ॥ विष्णोः पादावधः कायः । दारोऽब्धिः स्थाएकरीश्वरः । इत्येषु मतो मंदा । मंदाकिनी चकांद तं ॥ ४५ ॥ गंगामनंगततांगी-मेपरवालेषचंदनैः । सिंचन्नजीगमहर्ष-सहस्रं घस्रलीलया ॥ ४६॥ अथ खंमप्रपाताख्यां । गुहामेत्याष्टमेन सः॥ चक्रेतत्वा. मिनं नाट्य-मालं देवं वशंवदं ॥ ७ ॥ तदुपायनमादाय । कृत्वाष्टाहमहोत्सवं ।। गुहाहा. रोदघाटनाय। सुषेणं निर्दिदेश सः ॥४७॥ सुषेणोद्घाटितेनाथ । गुहाछा ण पर्वतं ॥ सोडतीत्य दक्षिणं प्राप। नितंबमविलंबतः ॥ ४ए ॥ साधिते दमपालेन । गुहायाः पूर्वनिष्कुटे ॥ निधीनुदिश्य चक्रेश-स्तस्यौ त्र्यहमुपोषितः॥ ५० ॥ गंगातीरेऽस्य नैसर्पि-प्रमुखा निधयो नव ॥ प्रादुरासन्मते जैने । तत्वार्था श्व धीमतः ॥५१॥ अहाय्यकमलान्नीर-निधीनिव निधी For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy