________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
उप- विधुरीकृतः ॥ ७ ॥ गोशी!षधिपुष्पाणि । पाणिस्थानि विधाय सः ॥ उपेत्य जरतं जूयं ।।। ता. जे नर्तृधिया रयात् । ३० ॥ नूनाथस्तं विसृज्याथ । चकारामारणं ॥ अकारयच तत्रैन
–मुद्दिश्याष्टाहिकामहं ॥ ३१ ॥ ततः स ववले जाता-वलेपः स्वनुजोजसि ॥ लिलिखे च निजं नाम । काकिण्या झपनाचले ॥ ३७॥ अतीतलारताधीश-नामौघं तत्र पश्यतः। तस्यैकप्रजुतागर्व --पर्वतः प्राप खर्वतां ॥ ३३ ॥ सोऽथ प्रचलितश्चक्रा-दिष्टवर्त्मन्यवी विषत् ॥ वैताढ्यजूधरौदीच्य-कटके कटकं स्वकं ॥ ३४ ॥ व्यक्तवर्णमुखो पूत । श्व तत्प्रहतः शरः ॥ थापत्य झापयामास । खेचरेशौ तदागमं ।। ३५॥ तौ शूकलौ कशाघाता-दिव दृष्टान्ततः शरात् ॥ प्रहर्तुमाकुलौ नमि-विनम्याख्यौ वजूवतुः ॥ ३६ ॥ तावत्य वैक्रियैर्यानैः ! समं खेटैयुयुत्सुनिः ॥ चक्राते चक्रिणः सेनां । शांतवैवस्वतातपां ॥ ३७॥ विद्याधरैव्योमचरै-जूमिटाश्चक्रिणो जटाः ॥ अयुध्यंत हिषो इंतु-मुत्पतंत श्वोत्कटाः ॥ ३० ॥ तान्यां सह रणक्रीमां । कुर्वन् हादशवार्षिकीं ॥ चक्री ममर्द विमा--निव निःशेषखेचरान् ॥ ३५ ॥ श्रास्तां तौ खेचरैस्त्यक्त-सन्निधी खेचरेश्वरौ ॥ दंतैरिव गतोदंते । राजदंतावशक्तिको॥४०॥
For Private And Personal Use Only