________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता ११
संतः संपुटे तत्र । लोकाः स्वौकोऽपि नास्मरत् ॥ २७ ॥ एवं व्यतीतसप्ताह-श्चक्रेशो दध्यिवा-। निति ॥ अरे देवहतः कोऽयं । मयि तोयं विमुंचति ॥ १ए ॥ नेतुश्चेतोऽनुवृत्त्याथ । देवास्त. स्यांगसेवकाः ॥ अधावन् बद्धकवचा । गुरुमुजरपाणयः ॥ २०॥ ते मेघमालिनः प्रोचु-रसंकोचमिदं वचः ॥ रे मूढाश्चक्रिसैन्येऽस्मि-नंजःसंरंजमुज्जत ॥ २१ ॥ वचं देवनवप्रीत्या । वदामः हेमकाक्षिणः ॥ हरेरेकासनसखं । द्विषतां नास्ति वः सुखं ॥ २५ ॥ एष षिवनीदावं । यावच्चक्रं दधाति न ॥ गलबलाः प्रलायध्वं । तावन्नो चेन्मृता मृताः ॥ १३ ॥ इति यकवचः श्रुत्वा । ते नेशुर्जलदैः सह ॥ श्रापाता इति तैरुक्ता । नेजिरे जरतेश्वरं ॥ २४ ॥ नमतस्तेऽपि तं सार-रत्नोपायनपाणयः ॥ पुनः प्रापुः खराज्योनि । न हि नमेष्वसौ खलः॥५॥ सुखेनाथ सुषेणेन । सिंधोः पश्चिमनिष्कुटे ॥ विजिते नरतश्चक्रा-नुगःप्राप हिमालयं ॥२६॥ देवं हिमवतोऽधीशं । प्रति कृत्वाष्टमं तपः ॥ रथमारुह्य तत्तुंडे-नाहिं त्रिः स्पृष्टवानसौ ॥ ॥१७॥ विदिप्तस्तेन हिमव-कुमारंप्रति सायकं ॥ हासप्ततिमतीयाय । योजनान्यूज़दि. ग्मुखः ॥ २० ॥ यः पुरः पतता तेन । वर्धितो हिमवत्पतेः ॥ पुंखस्थैरद रैस्तस्य । क्रोधः स ।
For Private And Personal Use Only