________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
।
उप केनेवोरणा रणे ॥ ब्रष्टाः केऽपि मृताः केऽपि । जवारकेऽपि पलायिताः ॥ ६॥ संजूयाय गचिंता
खन्माना। उत्ताना मुक्तवाससः॥ बाला मातुरिवोत्संगे। सिंधो रोधस्यशेरत ॥ ॥ गोत्रा धिदैवतं ध्यात-मात्रास्तैदुःखपूरितैः । विज्ञायासनकंपेन । समीयुर्मेघमाखिनः ॥७॥ ते तैरनिहिते दुःख-हेतौ हितधियो जगुः ॥ वत्सास्तुवधियो यूयं । चक्रिणं यजिगीषवः ॥ ए ॥ सिंहों ध्रियेत खन्येत । गिरिस्तीर्यंत सागरः ॥ वह्निः पीयेत जीयेत । न चक्री केनचित्पुनः ॥ १० ॥ नष्टे रोष्धुममुं शैल-कंपनः किं पुनः परे ॥ तथापि वत्सा वः स्नेहा--द्विघ्नमात्र विदध्महे ॥ ११ ॥ इत्युक्त्वा चक्रिसैन्यस्योपरि ते परितो नजः ॥ मेघसंघातमातत्या-वपन्मुशलधारया ॥ १३ ॥ औहत्यं गिरिधंगाणां । स्थिरत्वं धरणीरुहां ॥ दुःपूरत्वं स्थलीनांच ।। ममृजे वारिदैस्तदा ॥४॥ पाणिस्पर्शेन विस्तारं । प्रासे छादशयोजनं ॥ स कुहिम श्व स्कं.
धा-वारं तव न्यवेशयत् ॥ १५ ॥ तथैवोपरि विस्तार्य । उत्रं तइंममूर्धनि ॥ न्यस्तेन मणि. रत्नेन । तमः शमयतिस्म सः ॥ १६ ॥ उतानि गृहिरत्नेन । प्रातः सायं विपेचिरे ॥ शस्यशाकफलान्यत्र । पुण्यानीव मनखिनां ॥ १७॥ काले संपन्नसर्वार्था । द्यूतगीतादिसादराः॥ व- ।।
For Private And Personal Use Only