________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || पश्चा-स्पदैावर्त्य वाजिनं ॥ कपाटपुटविश्लेष-मेष राझे व्यजिज्ञपत् ॥ ५ ॥ श्रारुह्य कु.। चिंता भिनं कुंज-जूंजमाणमणिं नृपः ॥ प्रविवेश गुहां ध्वस्त-ध्वांतस्तत्तेजसा पुरः ॥ ए६ ॥ छ
योर्जित्योरथेकोन-पंचाशन्ममलानि सः ॥ काकिण्या सैन्यलोकाना-मालोकाय विनिर्ममे॥ ॥ ए ॥ तरत्यश्मापि यस्यांता-मुन्मनेति श्रुतां नदीं ॥ तूलस्यापि तले क्षेत्री। निम्नगेत्यपुरां पुनः ॥ ए ॥ क्रमेण पद्ययोत्तीर्य । सयो वर्धकिक्तृतया ॥ अवापदुत्तरछारं। चक्री चक्रपुरः सरः ॥ ए ॥ युग्मं ॥ निर्यियासौ नृपे तत्रा-ररी प्रोद्घटितौ खयं ॥ सुश्लिष्टावपि वाक्पूरे । सूरेदैतन्यदाविव ॥ ए ॥ जरतोत्तरखंगस्थान् । देशांश्चकिचमूचराः ॥ उपावन् वनत. रू-नुत्पातपवना व ॥१॥ वर्मणा कर्मणा चापि । काला व्याला श्वोन्मदाः ॥ आपाता इति विख्याताः । किरातास्तत्र नायकाः ॥२॥ जालावनेव सूर्यांशू-नुम्मृतान् कंदरेण ते ॥ वीक्ष्याहंकारिणश्चक्रि-सैन्यान् योऽधुं दुढौ किरे ॥ ३॥ तैः शस्त्रपाणिनिः स्फार-फणैरिव जुजंगमैः ॥ सूरा अपि सकृत्कंपं । प्रापिताश्चक्रिसैनिकाः ॥ ४ ॥ व्योनि दमाधिपः खज-शु|| मो तांमवयन्नथ ॥ हस्तीव मर्दितुं वैरि-शशकानुदतिष्टत ॥ ५॥ ते सेनापतिना रुका। वृ.॥
For Private And Personal Use Only