________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(उप
ततश्चक्रसमाकृष्टः । स तमिस्त्रगुहां गतः ॥ कृतमाल गुहानाथं । ध्यात्वा चक्रेऽष्टमं तपः ॥ चिंता ॥ ४ ॥ सोऽपि कोपपरित्यागा-दात्तस्त्रीरत्ननूषणः ॥ कृतमालस्तमालस्य-मुक्तोऽन्येत्याचज
भृशं ॥ ५ ॥ तस्याष्टाहमहं कृत्वा । चक्री सेनःः शि ॥ सिंधुवैतात्यवाय॑तान् । देशां११०
स्त्वं विजयस्व जोः ॥ ६ ॥ सेनानाथः सुषेणोऽथ । चक्रेशस्य निदेशतः॥ नावेव चर्मरत्नेनौतीर्णसिंधुः समं बलैः ॥ ॥ थारूढः सिंधुरं सर्वान् । सिंधुनिष्कुटवासिनः ॥ देशानप्लावयन्नीर-पुरः सुप्तवजानिव ॥ ७ ॥ तस्मै सिंहलकालास्य - शकाद्यैर्देशनायकैः ॥ विश्वं र- नाश्वसर्वखं । खात्मेव समढौक्यत ॥ ए ॥ तानाशाग्राहितांश्चक्र-वर्तिनः खखमंगले ॥ ज- || त्खायारोपयहार्य-शाली शालीन् हलीव सः ।। ए ॥ तथैव सिंधुमुत्तीर्य । समायातो नमः | नयं ॥ साधु साध्वसि योध त्व-मित्यानंयत चक्रिणा ॥ १ ॥ तेनादिष्टो गुहाकार-कपाटोद्घाटनाय सः ॥ आत्तपूजोपकरण-स्तत्र गत्वाष्टमं व्यधात् ॥ ए॥ श्रश्वरत्नमथारुह्य । तुर्येह्नि कृतपारणः ॥ अन्यच॑ दंगरलेन । कपाटौ त्रिर्जघान सः ॥ ए३ ॥ कपाटे दमघातेनो-द|| घटेतां क्षणादुने ॥ दिदृक्षोश्चक्रिणः सैन्यं । गुहादणः पदमणी श्व ॥ ए४ ॥ गुहाबाष्पनिया
For Private And Personal Use Only