________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
११७
1
नि सः ॥ ७२ ॥ प्रत्यंचाया धनुर्नीरा - इयं च विनिवर्त्य सः ॥ चकार पारलं सारै -राहारैः चिंता सपरिवदः ॥ ७३ ॥ चक्री मागधमुद्दिश्य । चक्रेऽष्टाहं महोत्सवः ॥ शक्तिती हि कार्यस्य । संसिध्यै मिलि सतां ॥ ७४ ॥ ततश्चक्रानुगामित्व - दक्षो दक्षिणया दिशा ॥ चलन् प्रा. वेशयञ्चकं । चक्री पायोधिरोधसि ॥ ७५ ॥ वरदामाजिधं तत्र । देवं प्राग्वन्निगृह्य सः ॥ तेन ढौ कितमादत्त | मुक्तामंगलमंगनं ॥ ७६ ॥ तमुद्दिश्य विशांनाथः । कृत्वाष्टदिनमुत्सवं ॥ चक्र: सूचितवर्त्मासौ । प्रतीच्यां प्रस्थितो दिशि ॥ 99 ॥ तत्र प्रभासतीर्थेशं । कृत्वा प्राग्वशंवदं ॥ चूकामण्या दिकं तस्य । प्रानृतं जरतोऽगृहीत् ॥ ७८ ॥ सोऽथ प्रजासदेवस्य । विधायाष्टादिकामहं ॥ प्रजापोषाय पूषेवा - चाली उत्तरया दिशा ॥ ७९ ॥ प्राप्य सिंधुनदीं सिंधु — देवीमुद्दिश्य तत्तटे ॥ नृपस्तपोऽष्टमं भेजे । निविष्टः कुशविष्टरे ॥ ८० ॥ स्थितिज्ञा सिंधुदेवी सा । स्वांजो जिर निषिच्य तं ॥ वस्तुसारं ददौ रत्न - कुंजनद्रासनादिकं ॥ ८१ ॥ कृत्वाष्टादमहं तस्या । स चक्रानुपदं चलन् ॥ नितंबे दक्षिणे सेनां । वैताढ्यस्य न्यवेशयत् ॥ ८२ ॥ तत्राष्टमेन बैताढ्य - देवादाशु वशीकृतात् ॥ यदाय प्रानृतं भूप - स्तस्याष्टाहमहं व्यधात् ॥ ८३ ॥
For Private And Personal Use Only