________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ए
| -मिति विड़विचारितः ॥ ६ ॥ईन्यान् विनिर्मितानेक - रूपश्रीदानुकारिणः ॥ वीक्ष्यमाणः चिंता
प्रतिहह । घंटापथमतीयिवान् ॥ ७ ॥ चतुर्जिः कलापकं । सिंहद्वारे दणं रिवा। नटैरुर यतो वृते ॥ स विवेश विशांपत्युः । सभां वेत्रिनिवेदितः ॥ ७॥ कुमाराः पंक्तिशो यत्र । निविष्टा न व्यतीयिरे ॥ दीपका श्व दीपस्य । मनागपि पितुस्तुलान् ॥ ५॥श्रीबाहुबसिनिर्माणा-वसिष्टेनैव तेजसा ॥ निर्मिता यत्र सामंता । दृशाप्यदोनयन् जगत् ॥ १०॥ यत्रान्यनूपतेर्नानि । श्रुतमात्रेऽपि हुंकृतीः ॥ मुमुचुः सायुधा योधाः । सिंहा श्व घनध्वनौ ॥ ११ ॥
तत्र संसदि स वर्ण-सिंहासननिषादिनं । बत्रचामररोचिषणुं । राज्यश्रीसमसंकृतं ॥ १५॥ सूर्यविबादिवोत्कीर्णं । वह्निकुंमादिवोत्थितं ॥ उबृंखलप्रनाजालं ।महीपालं व्यलोकत ॥ १३ ॥ तं प्रणम्य तदादेशा-दफ़्तराजे निषेदुषि ॥ स्निग्धगंजीरया वाचा-चख्यौ तक्षशि
वेश्वरः ॥ १४ ॥ कञ्चित्स कुशली जाता । निर्व्याघाता पुरी च सा । कञ्चिदस्ति समस्तोऽपि । || शुनंयुस्तत्परिबदः १५ कञ्चित्तस्याकृशाः कोशा।व्याकोशाब्जमुखश्रियः॥कश्चिधर्मार्थकामास्तं ।।जंत्यव्याहता मिथः। १६ । अथ प्रथितधीर्बाहु-बलिनं प्रत्यवोचत ॥ सुवेगस्त्रिदशश्रोतो- |
For Private And Personal Use Only