________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
ए
जाते । पिष्टाश्वचशमीत्वचा ॥ विजुः शुजक्षणेऽगृह्ण-ध्वोः पाणी स्वपाणिन ॥ ए४ ॥ तत्का- || चिंता
लं हरिणा हस्त-पुटांतर्निहितोर्मिकः ॥ सतिज्ञः स्वदृशौ स्वामी । वधूदृम्भिरमेलयत् ॥ए॥ | वरेषु गीयमानेषु । धवलेष्वप्सरोगणैः ॥ वधूवराणां मघवा । बध्नातिस्मांचलान्मिथः ॥ ६ ॥ | | इंद्रः स्वामिनमारोप्य । कट्यां वध्वौ शची पुनः ॥ मधे वेदिगृहं पूर्व-छारेणाविशतां ततः | ॥ ए ॥ कुंभस्थमनलं त्राय-त्रिंशदेव विनिर्मितं ॥ तत्र प्रदक्षिणीचके । वधूघ्ययुतः प्रजुः ॥ ॥ ७ ॥ गीयमानेषु धवल-मंगलेष्वप्सरोजनैः ॥ विदधे विबुधाधीश--स्तत्पाण्यंचलमोदणं ॥ ॥ ॥ अनृत्यत्कृतनृत्योऽथ । प्रमोदेन पुरंदरः ॥ तमन्वनृत्यन्नपरे । सदेवीका दिवौकसः ॥ ॥ ६०० ॥ वल्लीच्यामिव कल्पपु-वधूच्यां शोनितोऽनितः ॥ यथागतं गतः स्वामी। देवदेवीकृतोत्सवः ॥ १॥ देवा आमंत्रिता याता । श्व स्थानं निजं ययुः ॥ तदापि प्रावृतबोके । सोऽयं वैवाहिको विधिः ॥२॥ जगत्त्रयविजेतापि । वशीनूते जगत्पनौ॥ चापव्यापारपारी. णं । स्वं मेने मीनकेतनः ॥ ३ ॥ जुंजाने नूरिशो जोगान् । नाथेऽनुबूंखलेंडिये ॥ किंचिडू| नेष्वतीतेषु । पूर्वलदेषु षट्सु च ॥४॥ तो बाहुपीठयोर्जीवौ । च्युत्वा सर्वार्थसिद्धितः ॥ कुर्दि
For Private And Personal Use Only