________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप-1| सुमंगलादेव्या । युग्मरूपेण जन्मतुः ॥ ५ ॥ युग्मं ॥ चतुर्दशमहास्वप्न-बीक्षाख्यातमहोदयं ॥
समये चरतब्राह्मी-नामयुग्ममसूत सा ॥ ६ ॥ तौ सुबाहुमहापीठौं । सुनंदोदरमागतौ ॥ जातौ ख्यातौ बाहुबली-सुंदरी चेति नामतः॥ ७॥ पुनरेकोनपंचाश-युगलानि सुमंगला ॥ पुत्राणां सुषुवे भूरि । कन्या न धुत्तमाः स्त्रियः ॥ ७ ॥ कालेन कृपणीजूते-ध्वशेषेषु सुरपुषु ॥ विवृगृहयः स्वैरा । वैरायन्तेस्म युग्मिनः ॥ ए ॥ मानाद्विवदमानास्ते । नान्नेयं न्यायमिछवः ॥ उपाययुः सरो नीरं । काम्यंतः पथिका श्व ॥ १० ॥ धर्मतत्वं गुरुरिव । मापतिर्दर्शयेन्नयः ॥ स तातस्तातदिष्टो वा । नवेत्तत्तं प्रयात जोः ॥ ११ ॥ श्युक्ताः प्रजुणा नानिं। प्रा. तास्तेनापि वः प्रभुः ॥ अथो षन एव स्ता-दित्युक्तास्तं पुनर्ययुः॥ १२॥ उच्चासनानिष्कान्यां । राजा स्यादिति तमिरा ॥ उच्चजूमौ निवेश्यैनं । जामुस्ते वारिणे सरः ॥ १३ ॥ आसनाकंपविज्ञाता-वसरः सुरनायकः॥प्रनो राज्याभिषेकाय । विमायस्तूर्णमायया ॥१४॥
सुधर्मामिव सौधर्मा-धिपतिर्विदधे सनां ॥ तदंतश्च चतुःशालं । रत्नसिंहासनान्वितं ॥ १५ ॥ || निवेश्य तत्र तीर्थाव-धारानिरनिषिच्य तं ॥ रुनुक्षा जूषयामास । दिव्यांशुकविजूषणैः ॥
For Private And Personal Use Only