________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ए४
उप- || ॥ १६ ॥ पयः पयोजिनीपत्र-पुटैरादाय युग्मिनः ॥ तत्रागता निरदंत । परावृत्तमिव प्रजें ॥
॥ १७ ॥ निर्विवेकोऽनिपेकोऽस्य । मूर्त्यलंकारशालिनः ॥ नीरं नीरंध्रधारानि-रिति ते चि- । क्षिपुः पदोः ॥ १७ ॥ अहो विनीततामीषा~मिति जट्पन् पुरंदरः ॥ विनीतां नाम नीतिझो । नगरी तत्र निर्ममे ॥ १७ ॥ हादशयोजनायामां । ननयोजनविस्तृतां ॥ अयोध्यापरपर्यायां । धनदोऽपूरितां धनैः ॥ २० ॥ जन्मतः परिपूर्णासु । पूर्वरक्षासु विंशतौ ॥ बनूव न. रतक्षेत्रे । नान्नेयः प्रथमो नृपः ॥ १॥ गजोदा श्वनरादींश्च । चतुरंगां चमं च सः ॥ संगृह्य मंत्रिसामंता-रवादीनप्यतिष्टिपत् ॥ ॥ कल्पमाणां कार्पण्या-त्कंदमूलाद्यचुंजत ॥ अ. कृष्टषच्यान् शालींश्च । युग्मिनः पशुवत्हुधा ॥ २३ ॥ तदजीर्णं बोधितस्तै। रौषधीनामुपा. दिशत् ॥ मर्दनं स्तेमनं पत्र-पुटादिस्वेदनं जिनः ॥ २४ ॥ काले नातिस्निग्धरुके। वंश वर्षात नेऽनलः ॥ तदोत्पेदे विरोधो वाक्-कलेरिव कुटुंबके ॥ २५ ॥ दिपंतो वीक्ष्य ते दीतिमंतं रत्नधिया करं ॥ बाला व नृशं मुग्धा। दन्धा युगलिनो जनाः ॥ २६ ॥ तस्य दाहाप|| राधं तै-विज्ञप्तः प्रनुरूचिवान् ॥ जो अयं वह्निर स्मिंश्च । प्रक्षिप्य पचतौषधीः ॥ २७ ॥ तै- |
For Private And Personal Use Only