________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- 1) रयाप्सरसां नाम - ग्राहं वैवाहिकी क्रियां ॥ अन्योन्यं कारयंतीना-- मुत्तस्थे तुमुलं तदा ॥ चिंता
॥ ३ ॥ तेलैरन्यज्य पिष्टातै- रुडामर्त्ययोषितः ॥ सुमंगलां सुनंदां च । वर्णके चिदिपुः कणं ॥ ४ ॥ विहितोपूर्णके ते च । स्नपयित्वोज्ज्वलैजलैः ॥ प्रमाय॑ गंधकाषाय्या । व्यलिं. पन् कुंकुमादिना ॥ ५ ॥ पारिणेत्राणि वस्त्राणि । परिधाप्य विनूप्य च ॥ तास्ते मातुगृहं नीत्वा-ध्यासयन् कनकासने ।। ७६ ॥ जगन्नाथोऽपि हरिणा । संस्नपय्य विक्षिप्य च ॥ विनूष्यारोपितो दिव्यं । यानं प्रस्थितवानथ ॥ ७ ॥ उत्तार्यमाणलवणः । पार्श्वयोरप्सरोजनैः॥ शची निर्दधवल-स्त्रिदशैरनितो वृतः॥ ७॥ हरिणा दयमानध्वा । जय जीवेति वादि ना ॥ ममप छारमागत्य । कृत्यहाः स दणं स्थितः ।। नए ॥ युग्मं ॥ कृतवटवटत्कार-लब. णानलगर्मितं ॥ शरावसंपुटं काचि-देवी तस्य पुरो.मुचत् ॥ ॥ रूप्यस्थालस्था -वराया ददौ परा ॥ कौसुनवसना कापि । त्रिस्तं नालमथास्पृशत् ॥ १ ॥ तयैवाकर्षितःकं. उ-क्षिप्तकोसुंजवासना ॥ शरावसंपुटं वाम-चरणेनाजिनजिनः ॥ ए ॥ प्राप्य मातृगृहंतस्य । निविष्टस्योरुविष्टरे ॥ अवनन्मदनं देव्यः । सवधूकस्य हस्तयोः ॥ ३ ॥ हस्ताक्षेपेऽथ स- |
For Private And Personal Use Only