________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- | ॥ ३१ ॥ नगवानविकारोऽनू-दपि संप्राप्तयौवनः॥ यादः पतिर्न मर्यादा-मुछेलोऽपि विलो। चिंता
पयेत् ॥ ३२ ॥ सौधर्मेधृतछत्र-श्चमरोहितचामरः ॥ ईशाननत्रविष्टब्धो । बलिसंवाहितक| मः ॥ १३ ॥ गीयमानगुणो विश्वा-वसुतुंबरूनारदैः ॥ रंजाविष्कृतनाट्योऽर्हन् । कुमारस्तितिअन्वनूत् ॥ ३४ ॥ युग्मिधर्मा तदा कोऽपि । बालस्तालतरोस्तले ॥ पतता तत्फलेनाशु । कीनाशसदनं ययौ ॥ ३५ ॥ विना तं सहजन्मानं । सुनंदा लोललोचना । प्रत्यक्षा वनदेवीवाजमदेकाकिनी वने ॥ ७६ ॥ एषान्यैर्युमिनि जि--- नृपायादौकि सोऽप्यमूं ॥ योग्या ननु वधूरेषा । अषतस्येत्युपाददे ॥ ७ ॥ अथाजगाम सुत्रामा । जानन् जोगक्षम प्रचुं॥ श्यत्यवसरान्नैव । स्वामिनो हि सुसेवकाः ॥ ॥ विद्वान् विपक्किम स्वस्य । कर्मनोगफलं प्रनुः ॥ विवाहहेतुं विज्ञप्ति । शतमन्योरमन्यत ॥ ॥ स्वर्णस्फीतकर लि-शालिनं शालिवप्रवत् ॥ धनस्तंनं नवोढावत् । सञ्चंञोदयमत्रवत् ॥ ७ ॥ नानारत्नौघखचित-कोणीपी& विमानवत् ॥ ममपं वासवादेशा-चक्रिरे किंकराः सुराः ॥ ॥ युग्मं ॥ तत्राईवंशावष्टब्धा-श्चतस्रः कलशालयः ॥ स्वर्णवेदिगृह स्यांत-मणिमय्यो विरेजिरे ॥ २ ॥ त्व
For Private And Personal Use Only