________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || मुदामनूत् ॥ ६० ॥ निमीक्ष्य नयने नानिः । परिरेने जगत्प्रनुं । स्वीयसंतोषग्दोष । निरा-11 चिंता
कर्तुमिवांगजे ॥ ६१ ॥ तदव्यक्तवचः शून्य-- गतिं वीक्ष्यामृतार्थिनः ॥ देवास्तं विविधै रूपैः। पुनः पुनररीरमन् ॥ ६॥ स धूलिधूसरांगोऽपि । दिदीपे जात्यरत्नवत् ॥ नारजुग्नफणं चक्रे। जोगी मंदगाम्यपि ॥ ६३ ॥ निःश्वासवायुनाप्यनीन् । स तूलवदचालयत् ॥ स्पृशन्नपि विनोदेन । मघवंतमलोकयत् ॥ ६४ ॥ पुष्टिमंगुष्टपीयूषै-रादत्त प्रथमं प्रजुः ॥ ततश्च त्रिदृशानीतैः। फलैः कल्पमहीरुहां ॥ ६५ ॥ बाल्येऽथोपरते नृत्य । श्व प्रस्ताववेदिनि ॥ श्रादत्त वांगसेवाये । वारकं यौवनस्य सः ॥ ६६ ॥ पंचचापशतोत्सेधः । स्वामी चामीकरबविः । व योविशेषतो रूपं । टंकोत्कीर्णमिवावहत् ॥ ६७ ॥ गतेजः पदोः पद्मे । माणिक्यानि नखः विषां ॥ ऊवा रंजाः कटेः श्रोत-स्तटी नान्ने दः पुनः ॥ ६ ॥ वज्रमध्यं च मध्यस्य । वनसः पुरगोपुरं ॥ कल्पशाखा जुजयो-मुखस्येंदुः सुधा गिरः ॥६या एवं यद्यत्प्रनूपांगो-पमायै विदधे विधिः ॥ तत्तत्तस्योपमेयत्वं । प्राप्तं वीक्ष्य स खिन्नवान् ।। ७० ॥ त्रिनिर्विशेषकं ॥ || कांतशांततनुं वीक्ष्य । जोगिनो योगिनोऽपि तं ॥ स्वाध्यानकोटि कंदर्प-परब्रह्मधिया ययुः ।।
For Private And Personal Use Only