________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप. || वारिधारा वांबुदः ॥ ४ ॥ सारं सारेण संयोग-मुपैत्विति थियेव सः ॥ विश्वविश्वोनवं ।। चिंता
सार-वस्तु तन्मंदिरेऽविपत् ॥ ५० ॥ ध्यास्यत्यमंगलं योऽत्र । जिनमातुर्जिनस्य वा ॥तबिरः
शतधा जावी-त्यघोष्यत बिमोजसा ॥ ५१ ॥ विन्यस्यांगुष्टचूलायां । सुधामस्तन्यपायिनः॥ मुចចូ मोचाप्सरसः पंच । स धात्रीकर्मणे प्रनोः ॥ ५५ ॥ नंदीश्वराईचैत्येषु । कृत्वाष्टाहमहोत्सवं॥
ययुर्यथागतं सर्वे । प्रीता अथ पुरंदराः ।। ५३ ॥ प्रादि षनः स्वप्नो ।मात्रस्य स च लांबनं ॥ तस्मादृषन इत्याख्या । पप्रथे त्रिजगद्गुरोः ॥ ५४ ॥ या कन्या सहजातानू-त्सापि नाम्ना सुमंगला ॥ सहैव ववृधे तेन । कौमुदीव सुतद्युता ॥ ५५ ॥ अचिंत्यमहिमा स्वामी । स्वयमेव व्यवर्धत ॥ धात्र्यस्तु तस्य शुश्रूषां । स्वं पवित्रयितुं व्यधुः ।। ५६ ॥ पूरयमास सवेषां । सर्वा याशा जिनः पुनः ॥ स्तन्यार्पणवपुःकाल-नाशां मातुन जातुचित् ॥ ५७ ॥ देशोनवर्षदेश्यं तं । नानेरंकस्थमन्यदा ॥ वास्तोष्पतिरुपेयाय । वंशस्थापनकौतुकी ॥ ॥ त. देहुदंमं तत्पाणि-पद्मस्थं जग्रहे जिनः ॥ ततस्तवंशमीदवाकु-संझमस्थापयरिः ॥ ५५ ॥ || स्पृशन् हसन् नमन् गायन् । स्वपंस्तिष्ठन् रुदन् वदन ॥ मातुः सर्वासु चेष्टासु । स निदानं ।।
For Private And Personal Use Only