________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पातोत्पातादिकाष्टा-श्वक्रुः केऽपि सुरस्तदा ॥ ३० ॥ विलेपनादिनिः रजा-प्रकारेणूंपनि चिंता ष्टितैः ॥ प्रजुमन्य य॑ तुष्टाव । मघवानघवागपि ॥ ३५ ॥ जय त्वं जगदानंद-कंदकंदखनां.
बुद ॥ जय त्वं संघात-पातकोत्पातघातक ॥ ४० ॥ यागतां तव लात्रे । सुराणां व्योमचारिता ॥ जिश पश्यतां त्वां च । कुलिता निर्निमेषता ॥ ४१ ॥ दधतः वर्णवर्ण त्वां । किरीटमिव मूनि ॥ शैलराज इति ख्याति-मेरोमें रोचतेऽधुना ॥ ३ ॥ त्वया विरहिणीवा. य । नीता नायः सनाथतां ॥ जारती अधिके धत्ते । भारतीयं चिराही ॥ ४३ ॥ न माति जातमात्रेऽपि । यि मे हृदि संमदः ॥ नाथ तत्वार्थजल्पाके । न जाने स क मास्यति ॥ ॥४४॥ यथः पदर्शनात्याच्यैः । पुण्यैरंकुरितं मम ॥ पंफुट्यतामपि नाथा । सेवाहेवाकतस्तव ॥ ४५ ॥ स्तुत्वा गृहीत्वा चे-शानेशात्परमेश्वरं ॥ प्राग्वत्यंचयपुर्तृत्वा । न्यवर्तत दि. वस्पतिः।। ६. जन्ममंदिरमागात्य । संहृत्य प्रतिरूपकं ॥ मातुः प्रत्यर्पयामास । न्यासवसासवः स्वयं ॥ ४ ॥ कृतार्नदृष्टिविश्रामं । तत्र श्रीदाम सोऽमुचत् ।। दिव्ये वस्त्रे प्रजाबामंगले कुंमले अपि ॥ ४ ॥ तक्ष द्वात्रिंशतं स्वर्ण-रत्नकोटीईरेगिरा ॥ ववर्ष हर्षतः श्रीदो ।
For Private And Personal Use Only