________________
Shri Mahavir Jain Aradhana Kendra
उप
चिंता
८६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ रत्न रौप्यमरौप्य हेमरौप्यमणिमयान् ॥ २७ ॥ प्रत्येकं कलशानष्ट - सहस्रं पार्थिवानपि ॥ थाभियोगका देवा । श्रच्युतेड़ाइया व्यधुः ॥ ८ ॥ युमं ॥ भृंगारछत्रपात्र्यादिन्यपि निर्माय ते ततः ॥ क्षीरोदप्रभृती नब्धीन् । मंदाकिन्यादिका नदीः ॥ २७ ॥ पद्मादींश्च दस्त र्थान् । प्रजासप्रभृतीन् गताः ॥ संगृहीतैस्ततो मृत्सां - जोजिः कुंजानली जरन् ॥३०॥ युग्मं ॥ चंदनौषधि सिद्धार्थ- पुष्पादीन्या नियोगिकाः ॥ श्रात्तानि नंदनादिज्यो । वनेज्यस्तल चिह्निपुः ॥ ३१ ॥ पद्मञ्जन्नाननैः क्लृप्त-मुखकोशैरिवाजितः ॥ नदद् नृगष्ठलादई - द्गुणानां गायनैरिव ॥ ३२ ॥ स्वशिरो विनयेनेव । नामयद्भिः शनैः शनैः ॥ कुतैरस्नपयन्नाथ - मच्युतेंद्रः सुरैः सह ॥ ३३ ॥ युग्मं ॥ पूजोपकरणैरेव - माजियोगिकडौ कितैः ॥ क्रमेण पयामासुस्तमन्येऽप्यमरेश्वराः ॥ ३४ ॥ प्रमार्ज्य गंधकाषाय्या । विलिप्य वरचंदनैः ॥ श्रमानं जिनमानंचु-स्ते पुष्पैः सारसौरजैः ॥ ३५ ॥ निवेश्यांके स्थितवति । प्रधुं पंचवपुष्मति ॥ ईशानेशेऽथ चतुरः । सौधर्मेंद्रो व्यधाद् वृषान् ॥ ३६ ॥ तदष्टरत्नशृंगा - निर्गतैः संगतोर्मयः ॥ वैकियैर्वारिधारौघैः । स्नपयामास स प्रधुं ॥ ३७ ॥ तेनुस्तूर्यत्रिकं केऽपि । पुष्पाद्यं ववृषुः परे ॥
For Private And Personal Use Only