________________
Shri Mahavir Jain Aradhana Kendra
उप
चिंता
२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा न इंतव्या इति घोषणात् यदाचारांगसूत्रं - जे य श्रईया जे य परिपुन्ना जे य श्रागमिस्सा रिता जगवंतो सव्वे ते एवमाइस्कंति, एवं जासंति, एवं पन्नवंति एवं परूवंति, सव्वे पाणा सव्वे नूया सव्वे जीवा सव्वे सत्ता न दंतव्वेति प्राणा द्वित्रिचतुः प्रो
। जूताश्च तरवः स्मृताः ॥ जोवाः पंचेद्रियाः प्रोक्ताः । शेषाः सत्वा उदीरिताः ॥ १ ॥ हितोऽपि कश्चिदरिद्र व न किंचिद्दातुं क्षमः स्यादित्याह सर्वासां लब्धिरुद्धीनां हेतुः कारणं, धर्मजन्यत्वात्तासां. इह सन्धय श्रमषैषध्याद्याः, रुद्धयस्तु करितुरगाद्या अनेक विधाः. दाainst कश्चित्तथाविधेयवन्न परस्यारिष्टनंजनः स्यादित्याह उपसर्गवर्ग प्राणिनां खपरकृतपी माकदंबं प्रणाम मित्रवन्निरुपद्रवस्थानदानतो हरतीत्युपसर्गवर्गणाः एवंविधोऽपि कश्चित्स्वयं सौशील्या दिगुणहीनः स्यादित्याह -गुणाः शीलसत्यसत्वादयस्त एवं परमरमणीयत्वान्मणयस्तेषामाधारत्वाडलकर श्व रत्नाकरः, अनेन सर्वजग जंतुजातजीवातुः सर्वसमृद्धिहेतुः सर्वोपसर्गवर्ग रणः स्वयं च सर्वगुणाधारोऽयं धर्मः सार्वजोम व शेषपुरुषार्थेषु विचाजते, तेषां सामयेनैतलक्षणायोगात् ॥ ५ ॥ न चैतन्मयैवोच्यते, किंतु समयैरपि -
For Private And Personal Use Only