________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप- शनि यायपूर्वाभिमुख प्रवृत्तः, पुण्यानि जिनचक्रधराद्यभिषेकोचितत्वात्पवित्राणि पयांसि । विता
यस्याः सा पुण्यपया, विनिर्माणः खर्जुगे रूपैर्गवतीति त्रिमार्गगा, लोकरूढ्या विशेषणमिदं. सागरे समुद्रे सम्यक्सामस्त्येन स्थिता, यद्यपि तटासन्नशालेयादिसेकायं कुटुंबिचिराहृतं गंगानः कचित्तणं तिष्टति, तथापि सामस्त्येन सागर एवेति भावः, ईदृग्विशेषणाः शीतादयोऽपि सरितः संति, बृहत्प्रमाणाश्च ताः, परं सन्निहितत्वानरतानां जनानां गंगैवोपयोगिनीति गंगाग्रहणं कृतं. अनेन गाथायेनादिमं मंगलमनिहितं, मध्यमंगलं तु जिनपूजावसरे जिननामग्रहणेन, अंत्यमंगलं तु 'जाव सिरिवीरतिबमिति ' गाथायां श्रीवीरजिननामग्रहणेन वक्ष्यते. एतचैवं त्रिषु स्थानेषु स्थितं गृहमिव समग्रमपि शास्त्रं द्योतयन्निविनसूत्रार्थपारप्रापणादिप्रयोजनजातं साधयति. ॥२॥ अथ काकदंतपरीक्षावन्निरनिधेयं शास्त्रं न श्रोतृणां प्रवृत्तिनिमित्तं भवतीत्यनिधेयानिधित्सयाह
॥ मूलम् ॥-चिंतियसुद्दयं सुयं । जणाण सुरससंगयं वोठं ॥ गुरुवयणेणं चिंतामाणिव उत्रणससारमहं ॥ ३ ॥ व्याख्या--अत्र शास्त्रेहमुपदेशसारं वदये भणिष्यामीत्यनि- ।।
For Private And Personal Use Only