________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
उप- संपदस्तृणसन्निनाः ॥ ए४ ॥ जरतेनैवमुक्तापि । तापं पुत्रवियोगजं ॥ अधीरा नैव सामुंच- 1 ना हंचनामात्रमानिनी ॥ ५५ ॥ निरंतरदरन्नीर-पूरोन्मीलितनीलिका ॥ दृशोरनंजनछेद्य-मां.
ध्यं सा रुदती ययौ । ए६ ॥ तदा संजातकैवक्ष्ये । प्रनावुद्यानपालकः ॥ नरतं वर्धयामास। विनीतामेत्य तत्दणं ॥ ए ॥ हर्षादुन्वसिते देहे । नैत्र मास्यत्यमूनि मे ॥ श्तीव भरतस्तस्मै । जूषणान्य खिलान्यदात् ॥ एG ॥ एत्य विज्ञपयामास । तावदायुधशालिकः ॥ शस्त्रागारे सहस्रारं । चक्रमाविरनूदिति ॥ नए ॥ ततो नरपतिर्दध्यौ । दोलारूढमना व ॥ कातरस्पूजयाम्येव । पूर्व श्रीतातचक्रयोः ॥ ७० ॥ यहाजेनेव देवेनं । खद्योतेनेव जास्करं ॥ कुरंगेणेव पारी । सेवकेनेव जूजुजः ॥ १॥ करीरेणेव कल्पहुं । गोष्पदेनेव नीरधि ॥ चक्रेण तुलयंस्तात-महं मूर्खेषु शेखरः ॥ २॥ युग्मं ॥ व तातो वासवासेव्य-स्त्रिलोकैश्वर्यकारएणं ॥क चक्र संगतकुन-व्यंतरं नूमिखंमदं ॥ ३ ॥ तान एव ततः पूर्वं । सेव्यश्चक्रमपि क
मात् ॥ निश्चित्येति समाह्वातुं । मरुदेवीं नृपो ययौ ॥ ४॥ पौत्रस्त्वां बंदते ज्याया-नित्यु|| क्त्वा तां ननाम सः ॥ संप्रति प्रजुतां पश्य । तातस्येति जगाद च ॥ ५ ॥ सहसोनिन्नहर्षा
For Private And Personal Use Only