________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || श्रु-पूरपूरितदृग्मला ॥ याससाद प्रसादं सा । शारदीय शशिप्रजा ॥ ६॥ अथारोप्य गजचिंता
स्कंधं । महीनाथः पितामहीं ॥ प्रतस्थे प्रनुमानंतु-मनंतहानशालिनं ॥ ७॥ आसन्नीनूत
समव-सरणस्तां जगाद.सः ॥ पुरतः परमैश्वर्यं । मातस्तातस्य दृश्यतां ॥ ७ ॥रूप्यकांचनमा१११ णिक्य-मयं वप्रलयं व्यधुः ॥ तव सुनोरवस्थातुं । देवाः सेवागता दंए । नंतं तवां
गजन्मान-मागबङ्गिः सुरासुरैः ॥ एनिननोऽपि संकीर्ण-मिव पश्य विधीयते ॥ १० ॥ चलाचलांचलः शक्र-ध्वजः सूनोः पुरस्तव ॥रायातजनबात-बर्मघातं तनोत्ययं ॥ ११ ॥ व्योमाध्वनि ध्वनन्नेष । दुंकुन्निस्त्वत्सुताग्रतः ॥ श्रमानैः स्वप्रतिध्वान-मुंखरीकुरुते दिशः ॥ ॥१२॥ सूनोस्तदेतदैश्वर्यं । पश्यंती विस्मयाकुला ।। प्रत्जस्यदपि नाबुक । जरती सा निजं मनः ॥ १३ ॥ स्वादयंती चिदानंद-मात्मानुजवगोचरं ॥ ढौकितं तनयेनेव । केवलझानमाप सा॥ १४ ॥ तदैव परिपूर्णायु-ययौ सा शिवपत्तनं ॥ वत्सं विवत्सु विज्ञाय । तत्र सोध्धुमिवालयं ॥ १५ ॥ तस्या अलावसर्पिण्यां । प्राक्सिशस्य वपुः सुरैः ॥ चंदना दिनिरन्यर्च्य । न्यधायि कीरसागरे ॥ १६ ॥ जरतस्तापवर्षाच्या-मिव प्रोष्टपदो दिनः ॥ व्याप्तो विषादहर्षा
For Private And Personal Use Only