________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || ज्यां । प्राप व्याख्यासदः प्रजोः ॥ १७ ॥ उत्सृज्य राजचिह्नानि । पदातिर्विहितांजलिः॥त.। चिंता
त्र प्रविश्य चक्रेऽसौ । नर्तुस्तिस्त्रः प्रदक्षिणाः ॥ १७ ॥ केवलज्ञानविज्ञात-वस्तूत्पत्निस्थिति व्यय ॥ जय त्वं वर्महीनाथ-नमस्कृतपदघ्य ॥ १५ ॥ दंदुनिध्वनितबत्र-त्रयशक्रध्वजादिकः ॥ बाह्योऽपि महिमा सोऽयं । तव कस्य न चित्रकृत् ॥ २० ॥ कर्मात्रपटलाजावे । दधखाजाविकं महः ॥ देदीप्यसे दिनाधीश । इव त्वमधुनाधिकं ॥ २१ ॥ तात त्वं परमैश्वर्य । संप्रातो देशचर्यया ॥ मिहिताय चिरान्मह्यं । देहि सदोधिनूषणं ॥ २२ ॥ इति स्तुत्वा च नत्वा च । नरनाथे निषेऽषि ॥ जगौ जगदगुमनेंरी-ध्वानमानविदा गिरा ॥ २३ ॥ हंहो मुक्तिपुरीपांथा । रत्नत्रितयशालिनः ॥ सचेतनाः स्थ संसारा-रण्ये संचारिणो जनाः ॥२४॥ ____ यत्र पसीपतिर्मोहः । सहस्राक्षादिकानपि ॥ कषायान् यामिकीकृत्य । नित्यबंदीकरोत्यलं ॥ २५ ॥ यत्र चौरा व क्रूरा । विषयाः खार्थजागराः ॥ अमुष्टं नैव मुंचति । जातु पुण्य
धनं जनं ॥ २६ ॥ कुर्वति चारुचारित्र-प्राणमुक्तान् शरीरिणः ॥ यत्र प्रकृतिसोन्मादाः ।। ॥ प्रमादाः श्वापदा श्व ॥ २७ ॥ प्राणिनो व्रष्टचरणान् । क्षिपति नववारिधी ॥ हास्येन फेनिला ||
For Private And Personal Use Only