________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप । वक्राः । स्त्रियो यत्रापगा श्व ॥ २७ ॥ अतिक्रामंत्यविश्राम-मीदृशीं ये जवाटवीं ॥ तेषां मो- || चिंता
कपुरप्राप्त्या । न रं शाश्वतं सुखं ॥ ॥ ॥ श्रामण्यं श्रावकत्वं च ।को पंथानी जिनेश्वरैः गंतुं सिद्धिपुरं प्रोक्तो । दुःखावहसुखावहौं ॥ ३० ॥ तत्रासिधारासदृश-श्रामण्यपथगत्वराः ॥ सत्वरं सत्वरंगेण । नितिं यांति जंतवः ॥ ३१ ॥ द्वैतीयिकोऽनृजुः पंथाः। श्रावकत्वमिहोच्य. ते ॥ उपासते शिवपुरं । यं प्रपन्नाः शनैः शनैः ॥ ३५ ॥ अल्पीकृतामृतामेता-मापीय जगवजिरं ॥ हर्षोत्कुवा गलस्तृष्णा-स्तनया भरतेशितुः ॥३३॥ शतानि पंचपन-सेनाद्या जगृहुव्रतं ॥ शतानि सप्त नतारो । गोप्तारश्चाखिसांगिनां ॥ ३४ ॥ युग्मं ॥ ब्राम्यां तदात्त दीक्षायां । सुंदरीं समतिष्टिपत् ॥ स्त्रीरत्नं भवतादेषा । ममेति भरतेश्वरः ॥ ३५ ॥ ऋतुजुकृतकैवल्य-महिमालोककौतुकात् ॥ जातबोधिः प्रववाज । मरीचिनरतांगजः ॥ ३६ ॥ नरताद्यैर्नरैनेंजे । गृहिधर्मः स्वशक्तितः ॥ बनूवुः श्राविका नार्यः । सुंदरीप्रमुखास्तदा ॥ ३ ॥
एवं चतुर्विधं संघं । जगत्प्र[रतिष्टिपत् ॥ श्रासनं धर्मराजस्य । चतुष्पादिव निश्चलं ॥३०॥ | विपाकप्राप्तगणनृ-कर्माणो मुनिपुंगवाः ॥ चतुर्जिरधिकाशीति-रसंशीतिपदव्रताः ॥ ३५ ॥ ||
For Private And Personal Use Only