SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० उप- || तीयवप्रस्य । मुक्त्वा जातिविरोधितां ॥ न्यषीदन् पशवः स्वामि-- वाक्पीयूषपिपासनः ॥ चिंता स्तच श्तश्च जगवदीक्षा-दिनमारज्य नित्यशः ॥ अवादि जस्तो दुःख-रतो मरुदेवया ॥५॥ वत्स त्वं जजसे राज्यं । पुरंदर श्व श्रिया ॥ पुलिंद्रक श्वैकाकी । वन्यामास्ते स ते पिता ॥ ॥ ६ ॥क तत्तपः कर्कशदेहसाध्यं । सुतः क सोऽत्यंतमृदुर्मदीयः ॥ बुकाभिघातं किमु जातिपुष्पं । मुक्ताफलं वा सहतेऽग्निहेति ॥ ॥ त्यजन्नेकपदे लक्ष्मी। नजंस्तत्तादृशं तपः ॥ पिता घोरव्रताहत्स । त्वयापि न निवारितः ॥ ७ ॥ संकल्पमात्रसुत्रामो-पनीतहिपवाहनः ॥ स कथं पत्तिवत्पद्न्यां । विहरिष्यति संप्रति ॥ Hए ॥ न शय्या न निषद्या वा।न स्नानं न च नोजनं ॥ सूनोः संभाव्यते हंत । जनन्यद्यापि जीवति ॥ ए ॥ एवं हृद्रोगवि ध्वस्त-धैयाँ तां जरतोऽन्यधात् ॥ मातः किं कातरासि त्वं । जिनेंअस्य जनन्यसि ॥१॥ कोऽयं यत्तत्प्रलापस्ते । पुत्रवात्सल्यहेतुकः ॥ मनुष्यमानं मा मात-स्तातं मम विचारय ॥ ॥ ए ॥ मन्ये महेछस्तातो मे । लिप्सुलोकोत्तरां श्रियं ॥ खं क्लेशयति न क्लेश-नीरूणामनुताः श्रियः ॥ ए३ ॥ पितामहि महैश्वयं । तस्य वीविष्यसेऽचिरात् ।। यत्पुरः पुरुहूताद्याः।। 33 For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy