________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
or
उपः । ॥ १२ ॥ रत्नस्वर्णरूप्यमया-स्ते क्रमात्प्रथमादिकाः ॥ मणिरत्नवर्णमयैः । कपिशीविरेजिरे || चिंता ॥ ३ ॥ मध्ये समवसरणं । पीविका रत्नराशिनिः ॥ श्राबध्य विदधे तत्र । व्यंतरैश्चैत्यपाद
पः ॥ ४ ॥ सपादपी तस्याधो । रत्नसिंहासनं च तैः ॥ व्यधीय तौत्तराधर्य-स्थितबलत्र. यान्वितं ॥ १५ ॥ छारे छारे धूपघटीः । प्रतिवप्रं विमुच्यते ॥ देवछंदकमैशान्या-माद्यवप्राद्दहिय॑धुः ॥ ७६ ॥ प्राकारेण विवेशाथ । नाकिनाथपरिबदः ॥ लगवान् देशनागारे । हे. मपद्माहितक्रमः ॥ ७ ॥ प्रदक्षिणय्य चैत्यदु । नत्वा तीर्थं च तीर्थकृत् । नेजे सिंहासनी हं. स । श्वाब्जं प्राङ्मुखः प्रजुः ॥ ७ ॥ शेषे दित्रितये रत्न-सिंहासनगतान्यथ । नगवत्प्रतिरूपाणि । व्यंतरस्त्रीणि चक्रिरे ॥ ॥ प्रविश्य पूर्वहारेण। दत्वा तिस्रः प्रदक्षिणाः॥नत्वा च नाथमाग्नेय्यां । तस्थुवैमानिकस्त्रियः ॥ ७० ॥ प्रविश्य दक्षिणधारा-नैऋत्यां विधिनामुना ॥ श्रतिष्टन् नवनपति-ज्योतिव्यंतरयोषितः ॥ १ ॥ आगत्य पश्चिमझारा । पूर्वरीत्यावतस्थिरे ॥ वायव्यां जवनाधी-ज्योतिष्कव्यंतराः सुराः ॥ ७ ॥ उदहारा प्रविश्याथ । | नाथमानम्य पूर्ववत् ॥ वैमानिका नरा नार्य-श्वेशान्यां दिश्यवस्थिताः ॥ ७३ ॥ मध्ये हि ||
For Private And Personal Use Only