________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
चिंता
१०७
वीवृधन्मुदं यहा । कौमुदीशः क्व नो मुदे ॥ ६१ ॥ व्रताहर्षसहस्रांते । विहरन् नगवान् ययौ ॥ शाखापुरमयोध्यायाः । पुरं पुरिमतालकं ॥ ६ ॥ तस्मादुत्तरपूर्वस्यां । कानने शाकटानने ॥ शिश्राय श्रीयुगादीशो । मूले न्यग्रोधरुहः ॥ ६३ ॥ फागुने मासि कृष्णेका-द श्यां वैश्वर्दगे विधौ ॥ स प्राप केवलझानं । पूर्वाह्ने विहिताष्टमः ॥ ६४ ॥ यत्तस्य निश्रया इान-मुत्पेदे परमेशितुः ॥ तनो मन्ये तरुष्वासी-हिस्तारेणाधिको वटः ॥ ६५ ॥ तत्क्षणादेव हीडाणां । सर्वेषां सुदृढान्यपि ॥ तद्रशानहर्षान्नृत्यंती-वासनानि चकंपिरे ॥ ६६ ॥ त. तो दत्तोपयोगास्ते । जानाना इानमर्हतः ॥ आययुः सपरीवारा । मनसा समरंहसः ॥६॥ विधातुं समवमृति । दिति तत्रैकयोजनं ॥ ममृजुर्वायुकुमाराः । सिषिचुमेघमासिनः ॥ ६ ॥ रत्नवर्णमयं पीठ-मावख्य व्यंतराः सुराः ॥ पुष्पाणि ववृषुर्जानु-प्रमाणानि समंततः ॥ ६ए। पीगच्चतुर्दिशि वनु- नारत्नौघतोरणाः ॥ अर्हन्मेघस्य वाग्वारि-वृष्टाविंशाधनूयिताः॥३०॥ तेष्वनूवन् ध्वजन्त्र-पांचालीचामरोच्चयाः ॥ सतां प्रविशतां धर्म-पुरे शकुनहेतवः ॥७॥ श्रथ वैमानिका ज्योति-पतयो नवनाधिपाः ॥ प्राकारांस्त्री त्रिजगती–रक्षामिव चक्रिरे॥
For Private And Personal Use Only