________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- दस्था । ददर्श नगराबहिः ॥ वंद्यमानं सुरैः साधु । तत्कालोत्पन्न केवलं ॥ २७ ॥ तदालोकचिंता
नवजाति-स्मृतिः स्मृत्वा जवावुनौ ॥ स्नेहेनाकुलिता वाला । प्राजन्मपतिमहत ॥२॥
न तं पतिं विनान्येन । वक्तुं युक्तमयो मम ॥ ध्यात्वेति सा गलार्तेव । तूष्णिका सहसान ԱՆ
वत् ।। ३० ॥ जरजवीव तहाणी । निविष्ठा नोदतिष्टति ॥ पितृभ्यां निर्मितैर्यत्नां-न्मंत्रतंत्रोपधैरपि ॥ ३१॥ रहस्तां पंमिता धात्री। प्रोचे पुत्रि सहेतुकं ॥ चेत्तूष्णिकासि ताप । सं. कर्ष पूरयामि ते ॥ ३५ ॥ अथ विश्वस्य विश्वं सा । तस्यै निर्गमिकादिकं ॥वामिनीव समाचख्यौ । प्राग्नवोदंतमात्मनः ॥ ३३ ॥ वरश्चेवलितांगात्मा । मातः संगछते मम॥ वदयाम्यपि तदैवाहं । विवाहस्य तु का कथा ॥ ३४॥ इति तन्निश्चयं ज्ञात्वा । पटुचित्रकृता प. टे॥ तत्पूर्वजन्मवृत्तांतं । लेखयामास पंमिता ॥ ३५ ॥धात्री धात्रीशचक्रस्य चक्रिसेवार्थमीयुषः ॥ पटं प्रकटयामास । सिंहद्वारमुपेत्य सा ॥ ३६ ॥ पटस्य श्लदणतां केऽपि । कलां चित्रकृतः परे ॥ अपरे वर्णयामासु-वर्णकानेव जुजः ॥ ३७॥ कुमारस्तत्र उदांतो । दुर्मर्षणनृपांगजः ॥ लीलाचक्रक्रमन्यास-कोविदस्तावदाययौ ॥ ३० ॥ पटं वीदय दणं मूर्ग-श
For Private And Personal Use Only