________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
|| व्यथामाजगाम सः॥ किमेतदिति पृष्टश्चा-नुचरैरूचिवानिदं ।। ३५ ॥ पूर्वजन्मव्यतिकरं। चिंता
खमत्र मम पश्यतः ॥ उहापोहादिदानी ना । जातिस्मृतिरजायत ॥ ४० ॥ विलोक्यते वि. मानस्थो । योऽसौ चित्रपटे नरः ।। सो.हं प्रात्रिदशोऽनूवं । देव्येषा तु मम प्रिया ॥४॥ सोऽथ ग्रामादिनामानि । पृष्टः पंमितयाजजत् ॥ विद्वानप्यश्रुतग्रंथ-व्याख्यायामिव जिह्मतां ॥ ४५ ॥ तथापि धैर्यमालव्य । स प्रोचे शृणु पंमिते ॥ पुः पुंगी किणी सेयं । शैलोऽयं त्रिदशाचलः ॥ ४३ ॥ नंदनं वनमेतक। सूयः सुरियतानिधाः ॥ येयं तपदिनी तस्या। वि. स्मृतं नान मेऽधुना ॥ ४ ॥ तं घूकमिव मातम-मंगलोदंतवामिनं ॥ध्यात्वा धूर्ततराधात्री। विस्मिता सस्मितं जगौ ॥ ४५ ॥ यदि वत्स तत्सत्यं । सा प्राग्जन्मप्रिया तव ॥ दि. वश्युता कनीनंदि-ग्रामे पंगुरजायत ॥ ४६॥ सा च जातिस्मरा पूर्व-नवर्तरि रागिणी॥ श्मं चके स्वयं चित्र-पटं खानुनवांचितं ॥ ४ ॥ गताया धातकीखं । प्रयोजनवशान्मम
॥ सामुं समर्पयामास । प्राविण्यप्रातये पटं ॥ ४ ॥ तत्त्वं वत्स चिरादद्य । पश्यंत्या तिलि|| तोसि मे ॥ एहि तत्र नयामि त्वां । तां स्वीकुरु कृपाकर ॥ ४५ ॥
For Private And Personal Use Only