________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जप
चिंता
शति व्याख्यां बुवाणायां । पलायत बलादसौ ॥ उत्तालतालिकादाना-कुमारैर्हसितोऽ. परैः ॥ ५० ॥ जगवंधनजंघाल-यशा मूर्त श्व स्मरः॥वजजंघस्तदा तत्रा-ययो सोहार्गलापुरात् ॥५१॥ स पटालोकमात्रेण।जातजातिस्मृतिर्जगौ ॥ पंमितेऽसौ कुतोऽलेखि । प्रान्जवानुजवो मम ॥५॥अमंस्त सा समीचीन-मपि तस्य वचो कृषा ॥ न साधुष्वपि विश्वासो।वंचि तानां साधुभिः ॥५३॥ मंझपे क्वचन कृत्रिमैः सुमै-वंचिता मधुकरांगना तथा॥ सत्यपुष्पनि वहेऽपि कानने । नाननं क्षिपति जातु सा यथा ॥ ५४ ॥ पृष्टस्तत्र तयाचष्ट। कृत्वा पाणिपुटे पटं । स यथानुनवं चित्र-ग्रामगिर्यादिनिर्णय ॥ ५५ ॥ च्युताचंतामणिप्राते-रिव प्रीताथ पंमिता ॥ श्रीमती वर्षयामास । प्रार्थितप्रियसंगमात् ॥ ५६ ॥ स्त्रीत्वान्मंदा तदा ह. र्षा-दगु/जूतापि पंमिता ॥ पवनाऊवनीनूय । ययौ सा जुजः सनां ॥ ५७ ॥ लेनेऽहं ललितांगाख्य।श्रीमत्याः प्राग्जव प्रियं ॥तया सोन्मादमित्युक्ते । सस्मितं चक्यूवोचत ज त्वं प्रयत्नेन लब्धैक-ललितांगा हि मायसि ॥ जाने मानिनि तानष्टा-दशाहं लीनया पुनः ॥ ५५ ॥ अस्ति प्रत्यग्विदेहेषु । विजयः सलिलावती ॥ यथार्थनामा तत्राजू-ही
%
For Private And Personal Use Only