________________
Shri Mahavir Jain Aradhana Kendra
उप.
चिंताण
६२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तशोकाजिधा पुरी ॥ ६० ॥ जितशत्रुर्नृपस्तत्र । भीत्या राज्यमपालयत् ॥ मनोहरी च कैकेयी । चेति द्वे तस्य ॥ ६१ ॥ तयोः क्रमाच्चतुःसप्त-स्वप्नसंसूचितौ सुतैौ ॥ अभूतां नूतसख्यातौ । नाम्ना चलविजीषणौ ॥ ६२ ॥ पितर्यस्ते दधौ राज्यं । वासुदेवो विजीषणः ॥ प्रासार्थविजयैश्वर्यो -- वार्यदोर्दमवीर्यतः ॥ ६३ ॥ विप्राणं बलदेवत्व --- मचलं निश्चलौजसं । मनोहरी स्थिरीनूत - वैराग्यावोचदन्यदा ॥ ६४ ॥ तेन नत्र त्वया पुत्रेणैहिकं सुखमीयुषी ॥ तदामुष्मिक मिठामि । वत्स संप्रति दीक्षया ॥ ६५ ॥ क्रीमया शैशवे ग्रस्ते । ग्रस्तेऽनंगेन यौar | वार्धकेऽपि न यो धर्मे । स्पृहयालुः स बालिशः ॥ ६६ ॥ सोऽवग्मातस्तातपादैः । सापराधानिवोज्जितान् ॥ चेडुज्जसि त्वमप्यस्मांस्तदा दंत हता वयं ॥ ६७ ॥ मुंजी महित्वया दत्तं । त्वदायत्तं मनोऽस्ति नः ॥ तीर्थप्राया त्वमस्माकं । किं मातर्वतकाम्यसि ॥ ६० ॥ नि. धिताया अप्येवं । न मुमोच बताग्रहं ॥ यदा मनो मनोहर्यास्तदा स प्रत्यभाषत ॥६॥ देव गता चेन्मां । व्यसने बोधयस्यलं ॥ तत्त्वां मुंचे न्यथा नैव । सापि तत्प्रत्यपद्यत । 'अशोपात्तत्रताधीते- कादशांगा समाधिना । वर्षकोटिं तपस्तप्त्वा । लांतकेंद्रो ब
॥
For Private And Personal Use Only