SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप-नूव सा ॥१॥ अन्यदा नास्कररथा-दिवानीतौ वपुःश्रिया ॥ केनापि ढोकितौ राम - || चिंता हरी आरोहतां हरी ॥ १२ ॥ तौ विपर्यस्तमन्यस्ता-वाकृष्टावपि चेरतुः ॥ तथा यथा यथार्थत्त्व-मवहन्नाशुगठ्यं ॥ ७३ ॥ सैनिकैरनुधावन्नि- रप्राप्तौ गरुमाविव ॥ वनीं निन्यतुरश्वौ तद् । इयं शोकातुरे जने ॥ ४ ॥ क्षणात्तयोः पदपंक्ति-ऋपट्टे वर्णपंक्तिवत् ॥ अमार्जि चपलब्हात्रेणेव प्रवलवायुना ॥५॥ तृषाक्रांतो हरिधरं । सीरध्वजमयाचत ॥ स निर्विलोऽपि तलब्ध--कामो बत्राम काननं ॥ ७६ ॥ यावदायात्यसौ पद्म-पुटोपात्तपयो रयात् ॥तावत्त्यक्तोसुनिर्विष्णुः । सतृष्णं को न मुंचति ॥ ७ ॥ बंधो पयः पिबेत्युक्तो । न यदावोचदच्युतः ॥ तदा तं मूर्जितं ज्ञात्वा । निन्ये तरुतलं हली ॥ ७० ॥ श्तश्च बोधमाधातु । तस्य लांतकनायकः ॥ विलीविनीषणवपु-ऋत्वा प्रापुरनूत्पुरः ॥ए ॥ एकं मूळलमपरं । पुरस्थं च विनीषणं ॥ बलो विलोक्य संदिग्ध-मनास्तेनैव नाषितः ॥ ७० ॥ शंकसे निर्विशेषेण। मनसा किं हलध्वज ॥ त्वय्यंबुने गते खेटा । मया योध्धुमिहागताः ॥ २॥ ते मयात्य विजिता-स्तावत्कश्चन खेचरः ॥ मां भृतं दर्शयित्वा ते । व्यामोहमुपपादयन् ॥शा || For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy